Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
sankhyayah samvatsara-sankhyasya ca
Previous
-
Next
Click here to hide the links to concordance
sa
ṅ
khyāyā
ḥ
sa
ṃ
vatsara-
sa
ṅ
khyasya
ca
||
PS
_
7
,
3
.
15
||
_____
START
JKv
_
7
,
3
.
15
:
saṅkhyāyā
uttarapadasya
saṃvatsaraśabdasya
saṅkhyāyāś
ca
acāmāder
acaḥ
sthāne
vr̥ddhir
bhavati
taddhite
ñiti
,
ṇiti
,
kiti
ca
parataḥ
/
dvau
saṃvatsarābadhīṣṭo
bhr̥to
bhūto
bhāvī
vā
dvisāṃvatsarikaḥ
/
saṅkhyāyāḥ
-
dve
ṣaṣṭī
adhīṣṭo
bhr̥to
bhūto
bhāvī
vā
dviṣāṣṭikaḥ
/
dvisāptatikaḥ
/
dviṣaṣṭhyādiśabdo
varṣeṣu
saṃkhyeyeṣu
vartamānaḥ
kālādhikāravihitaṃ
pratyayam
utpādayati
/
parimāṇāntasya
asañjñāśāṇayoḥ
(*
7
,
3
.
17
)
ity
eva
siddhe
saṃvatsaragrahaṇam
parimāṇagrahaṇe
kālaparimāṇasya
agrahaṇārtham
/
tena
dvaisamikaḥ
,
traisamikaḥ
iti
uttarapadavr̥ddhir
na
bhavati
/
dvivarṣā
,
trivarṣā
māṇavikā
iti
aparimāṇabistācita
iti
paryudāso
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL