Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sakhyāyā savatsara-sakhyasya ca || PS_7,3.15 ||


_____START JKv_7,3.15:

saṅkhyāyā uttarapadasya saṃvatsaraśabdasya saṅkhyāyāś ca acāmāder acaḥ sthāne vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
dvau saṃvatsarābadhīṣṭo bhr̥to bhūto bhāvī dvisāṃvatsarikaḥ /
saṅkhyāyāḥ - dve ṣaṣṭī adhīṣṭo bhr̥to bhūto bhāvī dviṣāṣṭikaḥ /
dvisāptatikaḥ /
dviṣaṣṭhyādiśabdo varṣeṣu saṃkhyeyeṣu vartamānaḥ kālādhikāravihitaṃ pratyayam utpādayati /
parimāṇāntasya asañjñāśāṇayoḥ (*7,3.17) ity eva siddhe saṃvatsaragrahaṇam parimāṇagrahaṇe kālaparimāṇasya agrahaṇārtham /
tena dvaisamikaḥ, traisamikaḥ iti uttarapadavr̥ddhir na bhavati /
dvivarṣā, trivarṣā māṇavikā iti aparimāṇabistācita iti paryudāso na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL