Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
varsasya abhavisyati
Previous
-
Next
Click here to hide the links to concordance
var
ṣ
asya
abhavi
ṣ
yati
||
PS
_
7
,
3
.
16
||
_____
START
JKv
_
7
,
3
.
16
:
saṅkhyāyā
uttarasya
varṣaśabdasya
acāmāder
acaḥ
vr̥ddhir
bhavati
taddhite
ñiti
,
ṇiti
,
kiti
ca
parataḥ
,
sa
cet
taddhito
bhaviṣyatyarthe
na
bhavati
/
dve
varṣe
adhīṣṭo
bhr̥to
bhūto
vā
dvivārṣikaḥ
/
trivārṣikaḥ
/
abhaviṣyati
iti
kim
?
yasya
traivarṣikaṃ
dhānyaṃ
nihitaṃ
bhr̥tyavr̥ttaye
,
adhikaṃ
vā
api
vidhyeta
,
sa
somaṃ
pātum
arhati
/
trīṇi
varṣāṇi
bhāvī
iti
traivarṣikam
/
adhīṣṭabhr̥tayor
abhaviṣyati
iti
pratiṣedho
na
bhavati
/
gamyate
hi
tatra
bhaviṣyattā
,
na
tu
taddhitārthaḥ
/
dve
varṣe
adhīṣṭo
bhr̥to
vā
karma
kariṣyati
iti
dvivārṣiko
manuṣyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL