Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

parimāāntasya asañjñā-śāayo || PS_7,3.17 ||


_____START JKv_7,3.17:

parimāṇāntasya aṅgasya saṅkhyāyāḥ paraṃ yad uttarapadaṃ tasya acāmāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sañjñāyāṃ viṣaye śāṇe ca+uttarapade na bhavati /
dvau kuḍavau prayojanam asya dvikauḍavikaḥ /
dvābhyāṃ suvarṇābhyāṃ krītaṃ dvisauvarṇikam /
vibhāṣā kārṣāpaṇasahasrābhyāṃ (*5,1.29) ity atra suvarṇaśatamānayor upasaṅkhyānam iti luko vikalpaḥ /
dvābhyāṃ niṣkābhyāṃ krītam dvitripūrvān niṣkāt (*5,1.30) dvinaiṣkikam /
asañjñāśāṇayo iti kim ? pāñcalohitikam /
pāñcakalāpikam /
pañca lohityaḥ parimāṇamasya, pañca kalāpāḥ parimāṇamasya iti vihr̥hya tad asya pariṃāṇam (*5,1.57) iti yogavibhāgāt pratyayaḥ, taddhitāntaścāyaṃ samudāyaḥ sañjñā /

[#835]

dvābhyāṃ śāṇābhyāṃ krītam dvai śāṇam /
traiśāṇam /
śāṇād (*5,1.35), dvitripūrvādaṇ ca (*5,1.36) ityaṇ pratyayaḥ /
asañjñāśāṇakulijānām iti kecit paṭhanti /
dve kulije prayojanamasya dvaikulijikaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL