Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
parimanantasya asañjña-sanayoh
Previous
-
Next
Click here to hide the links to concordance
parimā
ṇ
āntasya
asañjñā
-
śā
ṇ
ayo
ḥ
||
PS
_
7
,
3
.
17
||
_____
START
JKv
_
7
,
3
.
17
:
parimāṇāntasya
aṅgasya
saṅkhyāyāḥ
paraṃ
yad
uttarapadaṃ
tasya
acāmāder
acaḥ
vr̥ddhir
bhavati
taddhite
ñiti
,
ṇiti
,
kiti
ca
parataḥ
,
sañjñāyāṃ
viṣaye
śāṇe
ca
+
uttarapade
na
bhavati
/
dvau
kuḍavau
prayojanam
asya
dvikauḍavikaḥ
/
dvābhyāṃ
suvarṇābhyāṃ
krītaṃ
dvisauvarṇikam
/
vibhāṣā
kārṣāpaṇasahasrābhyāṃ
(*
5
,
1
.
29
)
ity
atra
suvarṇaśatamānayor
upasaṅkhyānam
iti
luko
vikalpaḥ
/
dvābhyāṃ
niṣkābhyāṃ
krītam
dvitripūrvān
niṣkāt
(*
5
,
1
.
30
)
dvinaiṣkikam
/
asañjñāśāṇayo
iti
kim
?
pāñcalohitikam
/
pāñcakalāpikam
/
pañca
lohityaḥ
parimāṇamasya
,
pañca
kalāpāḥ
parimāṇamasya
iti
vihr̥hya
tad
asya
pariṃāṇam
(*
5
,
1
.
57
)
iti
yogavibhāgāt
pratyayaḥ
,
taddhitāntaścāyaṃ
samudāyaḥ
sañjñā
/
[#
835
]
dvābhyāṃ
śāṇābhyāṃ
krītam
dvai
śāṇam
/
traiśāṇam
/
śāṇād
vā
(*
5
,
1
.
35
),
dvitripūrvādaṇ
ca
(*
5
,
1
.
36
)
ityaṇ
pratyayaḥ
/
asañjñāśāṇakulijānām
iti
kecit
paṭhanti
/
dve
kulije
prayojanamasya
dvaikulijikaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL