Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
je prosthapadanam
Previous
-
Next
Click here to hide the links to concordance
je
pro
ṣṭ
hapadānām
||
PS
_
7
,
3
.
18
||
_____
START
JKv
_
7
,
3
.
18
:
ja
iti
jātārtho
nirdiśyate
/
tatra
yaḥ
taddhito
vihitaḥ
tasmin
ñiti
,
ṇiti
,
kiti
ca
parataḥ
proṣthapadānām
uttarasya
acāmādeḥ
acaḥ
vr̥ddhir
bhavati
/
proṣṭhapadā
nāma
nakṣatram
,
tābhiḥ
yuktaḥ
kālaḥ
ity
aṇ
/
tasya
lubaviśeṣe
(*
4
,
2
.
4
)
iti
lup
/
proṣṭhapadāsu
jātaḥ
,
r̥tunakṣatrebhyo
'
ṇ
ity
aṇ
,
proṣthapādaḥ
māṇavakaḥ
/
je
iti
kim
?
yadā
proṣthapado
megho
dharaṇīmabhivarṣati
,
proṣthapadāsu
bhavaḥ
prauṣṭhapadaḥ
/
proṣthapadānām
iti
bahuvacananirdeśāt
paryāyo
'
pi
gr̥hyate
bhadrapādaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL