Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hr̥d-bhaga-sindhvante pūrvapadasya ca || PS_7,3.19 ||


_____START JKv_7,3.19:

hr̥d bhaga sindhu ity evam anto 'ṅge pūrvapadasya uttarapadasya ca acāmāder aco vr̥ddhir bhavati taddhite ñiti, ṇIti, kiti ca parataḥ /
suhr̥dayasya idam sauhārdam /
suhr̥dayasya bhāvaḥ sauhārdyam /
subhagasya bhāvaḥ saubhāgyam /
daurbhāgyam /
subhagāyāḥ apatyam saubhāgineyaḥ /
daurbhāgineyaḥ /
kalyāṇyādiṣu subhagadurbhageti paṭhyate /
subhaga mantre ity udgātrādiṣu paṭhyate /
tatra+uttarapadavr̥ddhir na+iṣyate /
mahate saubhagāya /
chandasi sarvavidhīnā vikalpitatvāt /
saktupradhānāḥ sindhavaḥ saktusindhavaḥ, saktusindhuṣu bhavaḥ sāktusaindhavaḥ /
pānasaindhavaḥ /
sindhuśabdaḥ kacchādiṣu paṭhyate, tena tadantavidhir iṣyate iti aṇpratyayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL