Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
hrrd-bhaga-sindhvante purvapadasya ca
Previous
-
Next
Click here to hide the links to concordance
hr
̥
d-
bhaga
-
sindhvante
pūrvapadasya
ca
||
PS
_
7
,
3
.
19
||
_____
START
JKv
_
7
,
3
.
19
:
hr̥d
bhaga
sindhu
ity
evam
anto
'
ṅge
pūrvapadasya
uttarapadasya
ca
acāmāder
aco
vr̥ddhir
bhavati
taddhite
ñiti
,
ṇIti
,
kiti
ca
parataḥ
/
suhr̥dayasya
idam
sauhārdam
/
suhr̥dayasya
bhāvaḥ
sauhārdyam
/
subhagasya
bhāvaḥ
saubhāgyam
/
daurbhāgyam
/
subhagāyāḥ
apatyam
saubhāgineyaḥ
/
daurbhāgineyaḥ
/
kalyāṇyādiṣu
subhagadurbhageti
paṭhyate
/
subhaga
mantre
ity
udgātrādiṣu
paṭhyate
/
tatra
+
uttarapadavr̥ddhir
na
+
iṣyate
/
mahate
saubhagāya
/
chandasi
sarvavidhīnā
vikalpitatvāt
/
saktupradhānāḥ
sindhavaḥ
saktusindhavaḥ
,
saktusindhuṣu
bhavaḥ
sāktusaindhavaḥ
/
pānasaindhavaḥ
/
sindhuśabdaḥ
kacchādiṣu
paṭhyate
,
tena
tadantavidhir
iṣyate
iti
aṇpratyayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL