Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
anusatika-adinam ca
Previous
-
Next
Click here to hide the links to concordance
anuśatika
-
ādīnām
ca
||
PS
_
7
,
3
.
20
||
_____
START
JKv
_
7
,
3
.
20
:
anuśatika
ity
evam
ādīnāṃ
cāṅgānāṃ
pūrvapadasya
ca
+
uttarapadasya
ca
cāmāder
acaḥ
sthāne
vr̥ddhir
bhavati
taddhite
ñiti
,
ṇiti
,
kiti
ca
parataḥ
/
anuśatikasya
idam
ānuśātikam
/
anuhoḍena
carati
ānugauḍikaḥ
/
anusaṃvaraṇe
dīyate
ānusāṃvaraṇam
/
anusaṃvatsare
dīyate
ānusāṃvatsarikaḥ
/
aṅgāraveṇuḥ
nāma
kaścit
,
tasya
apatyam
āṅgāravaiṇavaḥ
/
asihatya
-
tatra
bhavam
āsihātyam
/
asyahatya
iti
kecit
paṭhanti
,
tato
'
pi
vimuktāditvādaṇ
/
asyahatyaśabdo
'
sminnadhyāye
'
sti
āsyahātyaḥ
/
asyahetiḥ
ity
evam
apare
paṭhanti
/
asyahetiḥ
prayojanam
asya
āsyahaitikaḥ
/
ata
eva
vacanādasya
samudāyasya
prātipadikatvaṃ
vibhakteś
ca
aluk
/
vadhyoga
iti
bidādiḥ
ayam
,
tasya
apatyam
vādhyaugaḥ
/
puṣkarasad
,
anuharat
iti
bāhvādiṣu
paṭhyete
/
pauṣkarasādiḥ
/
[#
836
]
ānuhāratiḥ
/
kurukata
gargādiḥ
,
kaurukātyaḥ
/
kurupañcāla
-
kurupañcāleṣu
bhavaḥ
kaurupāñcālaḥ
/
janapadasamudāyo
janapadagrahaṇena
na
gr̥hyate
iti
vuñ
na
bhavati
/
udakaśuddhasya
apatyam
audakaśauddhiḥ
/
ihaloka
,
paraloka
-
tatra
bhavaḥ
aihalaukikaḥ
,
pāralaukikaḥ
/
lokottarapadasya
iti
ṭhañ
/
sarvaloka
-
tatra
viditaḥ
sārvalaukikaḥ
/
sarvapuruṣasya
idam
sārvapauruṣam
/
sarvabhūmeḥ
nimittaṃ
saṃyogaḥ
utpāto
vā
sārvabhaumaḥ
/
prayoga
-
tatra
bhavaḥ
prāyaugikaḥ
/
parastrī
-
pārastraiṇeyaḥ
/
kulaṭāyā
vā
(*
4
,
1
.
127
)
iti
inaṅ
/
rājapuruṣāt
ṣyañi
/
rājapauruṣyam
/
ṣyañi
iti
kim
?
rājapuruṣasya
apatyam
rājapuruṣāyaṇiḥ
/
udīcāṃ
vr̥ddhād
agotrāt
(*
4
,
1
.
157
)
iti
phiñ
/
śatakumbhasukhaśayanādayaḥ
-
śatakumbhe
bhavaḥ
śātakaumbhaḥ
/
saukhaśāyanikaḥ
/
pāradārikaḥ
/
sūtranaḍasya
apatyam
sautranāḍiḥ
/
ākr̥tigaṇaś
ca
ayam
iṣyate
/
tena
idamapi
siddhaṃ
bhavati
,
abhigamamarhati
ābhigāmikaḥ
/
adhideve
bhavam
ādhidaivikam
/
ādhibhautikam
/
catasra
eva
vidyāḥ
cāturvaidyam
/
svārthe
ṣyañ
/
anuśatika
/
anuhoḍa
/
anusaṃvaraṇa
/
anusaṃvatsara
/
aṅgāraveṇu
/
asihatya
/
vadhyoga
/
puṣkarasad
/
anuharat
/
kurukata
/
kurupañcāla
/
udakaśuddha
/
ihaloka
/
paraloka
/
sarvaloka
/
sarvapuruṣa
/
sarvabhūmi
/
prayoga
/
parastrī
/
rājapuruṣāt
ṣyañi
/
sūtranaḍa
/
anuśatikādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL