Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anuśatika-ādīnām ca || PS_7,3.20 ||

_____START JKv_7,3.20:

anuśatika ity evam ādīnāṃ cāṅgānāṃ pūrvapadasya ca+uttarapadasya ca cāmāder acaḥ sthāne vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
anuśatikasya idam ānuśātikam /
anuhoḍena carati ānugauḍikaḥ /
anusaṃvaraṇe dīyate ānusāṃvaraṇam /
anusaṃvatsare dīyate ānusāṃvatsarikaḥ /
aṅgāraveṇuḥ nāma kaścit, tasya apatyam āṅgāravaiṇavaḥ /
asihatya - tatra bhavam āsihātyam /
asyahatya iti kecit paṭhanti, tato 'pi vimuktāditvādaṇ /
asyahatyaśabdo 'sminnadhyāye 'sti āsyahātyaḥ /
asyahetiḥ ity evam apare paṭhanti /
asyahetiḥ prayojanam asya āsyahaitikaḥ /
ata eva vacanādasya samudāyasya prātipadikatvaṃ vibhakteś ca aluk /
vadhyoga iti bidādiḥ ayam, tasya apatyam vādhyaugaḥ /
puṣkarasad, anuharat iti bāhvādiṣu paṭhyete /
pauṣkarasādiḥ /

[#836]

ānuhāratiḥ /
kurukata gargādiḥ , kaurukātyaḥ /
kurupañcāla - kurupañcāleṣu bhavaḥ kaurupāñcālaḥ /
janapadasamudāyo janapadagrahaṇena na gr̥hyate iti vuñ na bhavati /
udakaśuddhasya apatyam audakaśauddhiḥ /
ihaloka, paraloka - tatra bhavaḥ aihalaukikaḥ, pāralaukikaḥ /
lokottarapadasya iti ṭhañ /
sarvaloka - tatra viditaḥ sārvalaukikaḥ /
sarvapuruṣasya idam sārvapauruṣam /
sarvabhūmeḥ nimittaṃ saṃyogaḥ utpāto sārvabhaumaḥ /
prayoga - tatra bhavaḥ prāyaugikaḥ /
parastrī - pārastraiṇeyaḥ /
kulaṭāyā (*4,1.127) iti inaṅ /
rājapuruṣāt ṣyañi /
rājapauruṣyam /
ṣyañi iti kim ? rājapuruṣasya apatyam rājapuruṣāyaṇiḥ /
udīcāṃ vr̥ddhād agotrāt (*4,1.157) iti phiñ /
śatakumbhasukhaśayanādayaḥ - śatakumbhe bhavaḥ śātakaumbhaḥ /
saukhaśāyanikaḥ /
pāradārikaḥ /
sūtranaḍasya apatyam sautranāḍiḥ /
ākr̥tigaṇaś ca ayam iṣyate /
tena idamapi siddhaṃ bhavati, abhigamamarhati ābhigāmikaḥ /
adhideve bhavam ādhidaivikam /
ādhibhautikam /
catasra eva vidyāḥ cāturvaidyam /
svārthe ṣyañ /
anuśatika /
anuhoḍa /
anusaṃvaraṇa /
anusaṃvatsara /
aṅgāraveṇu /
asihatya /
vadhyoga /
puṣkarasad /
anuharat /
kurukata /
kurupañcāla /
udakaśuddha /
ihaloka /
paraloka /
sarvaloka /
sarvapuruṣa /
sarvabhūmi /
prayoga /
parastrī /
rājapuruṣāt ṣyañi /
sūtranaḍa /
anuśatikādiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL