Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
na+indrasya parasya
Previous
-
Next
Click here to hide the links to concordance
na
+
indrasya
parasya
||
PS
_
7
,
3
.
22
||
_____
START
JKv
_
7
,
3
.
22
:
indraśabdasya
parasya
yad
uktam
tan
na
bhavati
/
saumendraḥ
/
āgnendraḥ
/
parasya
iti
kim
?
aindrāgnamekādaśakapālaṃ
caruṃ
nirvapet
/
indraśabde
dvāvacau
,
tatra
taddhite
ekasya
yasyeti
ca
(*
6
,
4
.
148
)
iti
lopaḥ
,
aparasya
pūrveṇa
saha
ekādeśaḥ
ity
aprāptir
eva
vr̥ddheḥ
,
tadedaṃ
pratiṣedhavacanaṃ
jñāpakam
,
bahiraṅgam
api
pūrvottarapadayoḥ
pūrvaṃ
kāryaṃ
bhavati
paścād
ekādeśaḥ
iti
/
tena
pūrvaiṣukāmaśamaḥ
ity
ādi
siddhaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL