Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na+indrasya parasya || PS_7,3.22 ||


_____START JKv_7,3.22:

indraśabdasya parasya yad uktam tan na bhavati /
saumendraḥ /
āgnendraḥ /
parasya iti kim ? aindrāgnamekādaśakapālaṃ caruṃ nirvapet /
indraśabde dvāvacau, tatra taddhite ekasya yasyeti ca (*6,4.148) iti lopaḥ, aparasya pūrveṇa saha ekādeśaḥ ity aprāptir eva vr̥ddheḥ, tadedaṃ pratiṣedhavacanaṃ jñāpakam, bahiraṅgam api pūrvottarapadayoḥ pūrvaṃ kāryaṃ bhavati paścād ekādeśaḥ iti /
tena pūrvaiṣukāmaśamaḥ ity ādi siddhaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL