Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
natah parasya
Previous
-
Next
Click here to hide the links to concordance
nāta
ḥ
parasya
||
PS
_
7
,
3
.
27
||
_____
START
JKv
_
7
,
3
.
27
:
ardhāt
parasya
parimāṇākārasya
vr̥ddhir
na
bhavati
,
pūrvasya
tu
vā
bhavati
taddhite
ñiti
,
ṇiti
,
kiti
ca
parataḥ
/
ardhaprasthikaḥ
,
ārdhaprasthikaḥ
/
ardhakaṃsikaḥ
,
ārdhakaṃsikaḥ
/
ataḥ
iti
kim
?
ārdhakauḍavikaḥ
/
taparakaraṇaṃ
kim
?
iha
mā
bhūt
,
ardhakhāryāṃ
bhavā
ardhakhārī
/
kiṃ
ca
syāt
?
ardhakhārī
bhāryā
yasya
ardhakhārībhāryaḥ
,
vr̥ddhinimittasya
ca
taddhitasya
araktavikāre
(*
6
,
3
.
39
)
iti
puṃvadbhāvapratiṣedho
na
syāt
/
yatra
hi
taddhite
vr̥ddhiḥ
pratiṣidhyate
,
sa
vr̥ddhinimittaṃ
na
bhavati
iti
puṃvadbhāvo
na
pratiṣidhyate
,
yathā
vaiyākaraṇī
bhāryā
asya
vaiyākaraṇabhāryaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
838
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL