Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
nañah suci-isvara-ksetrajña-kusala-nipunanam
Previous
-
Next
Click here to hide the links to concordance
naña
ḥ
śuci
-
īśvara
-
k
ṣ
etrajña-
kuśala
-
nipu
ṇ
ānām
||
PS
_
7
,
3
.
30
||
_____
START
JKv
_
7
,
3
.
30
:
nañaḥ
uttareṣāṃ
śuci
īśvara
kṣetrajña
kuśala
nipuṇa
ity
eteṣām
acāmāder
acaḥ
vr̥ddhir
bhavati
,
pūrvapadasya
vā
bhavati
taddhite
ñiti
,
ṇiti
,
kiti
ca
parataḥ
/
śuci
-
aśaucam
,
āśaucam
/
īśvara
-
anaiśvaryam
,
ānaiśvaryam
/
kṣetrajña
-
akṣaitrajñyam
,
ākṣaitrajñayam
/
kuśala
-
akauśalam
,
ākauśalam
/
nipuṇa
-
anaipuṇam
,
ānaipuṇam
/
atra
kecid
āhuḥ
iyaṃ
pūrvapadasya
vr̥ddhir
aprāptaiva
vibhāṣā
vidhīyate
/
na
nañpūrvāt
tatpuruṣāt
ity
uttaro
bhāvapratyayaḥ
pratiṣidhyate
/
tatra
śucyādibhyaḥ
eva
pratyaye
kr̥te
paścānnañsamāse
sati
vr̥ddhiranaṅgasyāpi
vacanāt
bhavati
iti
/
tadapare
na
mr̥ṣyante
/
bhāvavacanādanyopi
hi
taddhito
vr̥ddhinimittamapatyādiṣu
artheṣu
nañsamāsād
eva
vidyate
/
bahuvrīheś
ca
nañsamāsāt
bhāvavacano
'
pi
asti
,
tatra
aṅgādhikāropamardanaṃ
na
yujyate
iti
/
akṣetrajñānīśvarau
tatpuruṣau
eva
brāhmaṇādiṣu
paṭhyete
,
tataḥ
tābhyāṃ
bhāve
ṣyañ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL