Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
yathatatha-yathapurayoh paryayena
Previous
-
Next
Click here to hide the links to concordance
yathātatha
-
yathāpurayo
ḥ
paryāye
ṇ
a
||
PS
_
7
,
3
.
31
||
_____
START
JKv
_
7
,
3
.
31
:
yathātatha
yathāpura
ity
etayoḥ
nañaḥ
uttarayoḥ
paryāyeṇa
acamāder
acaḥ
vr̥ddhir
bhavati
taddhite
ñiti
,
ṇiti
,
kiti
ca
parataḥ
/
āyathātathyam
,
ayāthātathyam
/
āyathāpuryam
ayāthāpuryam
/
ayathātatha
aythāpura
iti
brāhmaṇādiṣu
nañsamāsau
etau
draṣṭavyau
/
sūtre
yathātathāyathāpuraśabdau
tu
yathā
'
sādr̥śye
(*
2
,
1
.
7
)
iti
avyayībhāvasamāsau
/
tathā
napuṃsakāśrayaṃ
hrasvatvaṃ
kr̥tam
/
bhāsye
tu
yathādarśita
ayathātathābhāvaḥ
iti
tathā
supsupeti
samāso
lakṣyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
839
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL