Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yathātatha-yathāpurayo paryāyea || PS_7,3.31 ||


_____START JKv_7,3.31:

yathātatha yathāpura ity etayoḥ nañaḥ uttarayoḥ paryāyeṇa acamāder acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
āyathātathyam, ayāthātathyam /
āyathāpuryam ayāthāpuryam /
ayathātatha aythāpura iti brāhmaṇādiṣu nañsamāsau etau draṣṭavyau /
sūtre yathātathāyathāpuraśabdau tu yathā 'sādr̥śye (*2,1.7) iti avyayībhāvasamāsau /
tathā napuṃsakāśrayaṃ hrasvatvaṃ kr̥tam /
bhāsye tu yathādarśita ayathātathābhāvaḥ iti tathā supsupeti samāso lakṣyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#839]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL