Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
jani-vadhyos ca
Previous
-
Next
Click here to hide the links to concordance
jani
-
vadhyoś
ca
||
PS
_
7
,
3
.
35
||
_____
START
JKv
_
7
,
3
.
35
:
jani
vadhi
ity
etayoḥ
ciṇi
kr̥ti
ca
ñṇiti
yad
uktaṃ
tan
na
bhavati
/
ajani
/
janakaḥ
/
prajanaḥ
/
avadhi
/
vadhakaḥ
/
vadhaḥ
/
vadhiḥ
prakr̥tyantaraṃ
vyañjanānto
'
sti
,
tasya
ayaṃ
pratiṣedho
vidhīyate
/
bhakṣakaścenna
vidyeta
vadhako
'
pi
na
vidyate
iti
hi
prayogo
dr̥śyate
/
vadhādeśasya
adantatvād
eva
vr̥ddher
abhāvaḥ
/
ciṇkr̥toḥ
ity
eva
,
jajāna
garbha
mahimānamindram
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
840
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL