Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
sa-ccha-sa-hva-vya-ve-pam yuk
Previous
-
Next
Click here to hide the links to concordance
śā
-
cchā
-
sā
-
hvā
-
vyā
-
ve
-
pā
ṃ
yuk
||
PS
_
7
,
3
.
37
||
_____
START
JKv
_
7
,
3
.
37
:
śā
dhā
sā
hvā
vyā
ve
pā
ity
eteṣam
aṅgānāṃ
yugāgamo
bhavati
ṇau
parataḥ
/
śā
-
niśāyayati
/
chā
-
avacchāyayati
/
sā
-
avasāyayati
/
hvā
-
hvāyayati
/
vyā
-
saṃvyāyayati
/
ve
-
vāyayasti
/
pā
-
pāyayati
/
pāgrahaṇe
pai
ovai
śoṣaṇe
ity
asya
api
iha
grahaṇam
icchanti
/
pā
rakṣaṇe
ity
asya
lugvikaraṇatvān
na
bhavati
/
lugāgamastu
tasya
vaktavyaḥ
/
pālayati
/
dhūñprīñor
lugvaktavyaḥ
/
dhūnayati
/
prīṇayati
/
ete
'
pi
pūrvāntā
eva
kriyante
,
tena
nyaśīśayat
,
apīpalat
,
adūdhunat
,
apipriṇat
iti
upadhāhrasvatvaṃ
bhavati
/
śāchāsāhvāvyāvepāṃ
kr̥tātvānāṃ
grahaṇaṃ
pukaḥ
prāptimākhyātum
/
kim
etasya
ākhyāne
prayojanam
?
etasmin
prakaraṇe
lakṣaṇapratipadoktaparibhāṣā
na
asti
ity
upadiśyate
/
tena
adhyāpayati
,
jāpayati
ity
evam
ādi
siddhaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL