Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śā-cchā--hvā-vyā-ve- yuk || PS_7,3.37 ||

_____START JKv_7,3.37:

śā dhā hvā vyā ve ity eteṣam aṅgānāṃ yugāgamo bhavati ṇau parataḥ /
śā - niśāyayati /
chā - avacchāyayati /
- avasāyayati /
hvā - hvāyayati /
vyā - saṃvyāyayati /
ve - vāyayasti /
- pāyayati /
pāgrahaṇe pai ovai śoṣaṇe ity asya api iha grahaṇam icchanti /
rakṣaṇe ity asya lugvikaraṇatvān na bhavati /
lugāgamastu tasya vaktavyaḥ /
pālayati /
dhūñprīñor lugvaktavyaḥ /
dhūnayati /
prīṇayati /
ete 'pi pūrvāntā eva kriyante, tena nyaśīśayat, apīpalat, adūdhunat, apipriṇat iti upadhāhrasvatvaṃ bhavati /
śāchāsāhvāvyāvepāṃ kr̥tātvānāṃ grahaṇaṃ pukaḥ prāptimākhyātum /
kim etasya ākhyāne prayojanam ? etasmin prakaraṇe lakṣaṇapratipadoktaparibhāṣā na asti ity upadiśyate /
tena adhyāpayati, jāpayati ity evam ādi siddhaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL