Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

-lor nug-lukāv anyatarasyā snehavipātane || PS_7,3.39 ||


_____START JKv_7,3.39:

ity etayor aṅgayoḥ anyatarasyāṃ nuk luk iy etāv āgamau bhavato ṇau parataḥ snehavipātane 'rthe /
ghr̥taṃ vilīnayati, ghr̥taṃ vilāyayati /
vilālayati, vilāpayati /
ī iti īkāraḥ praśliṣyate, tataḥ īkārāntasya+eva nuk bhavati, na tu kr̥tātvasya vibhāṣā līyateḥ (*6,1.51) iti /
snehavipātane iti kim ? jatu vilāpayati /
jaṭābhirālāpayate /
iti līlīṅorgrahaṇam /
iti lāteḥ, kr̥tātvasya ca līyateḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL