Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
pratyayasthat kat purvasya ata id apy asupah
Previous
-
Next
Click here to hide the links to concordance
pratyayasthāt
kāt
pūrvasya
ata
id
āpy
asupa
ḥ
||
PS
_
7
,
3
.
44
||
_____
START
JKv
_
7
,
3
.
44
:
pratyayasthāt
kakārāt
pūrvasya
akārasya
ikārādeśo
bhavati
āpi
parataḥ
,
sa
ced
āp
supaḥ
paro
na
bhavati
/
jaṭilikā
/
muṇḍikā
/
kārikā
/
hārikā
/
etikāścaranti
/
pratyayagrahaṇaṃ
kim
?
śaknoti
iti
śakā
/
sthagrahaṇam
vispaṣtārtham
/
[#
842
]
kakāramātraṃ
pratyayo
na
asti
iti
sāmarthyāt
pratyayasthasya
grahaṇam
śakyate
vijñātum
/
kāt
iti
kim
?
maṇḍanā
/
ramaṇā
/
pūrvasya
iti
kim
?
parasya
mā
bhūt
,
paṭukā
/
mr̥dukā
/
ataḥ
iti
kim
?
gokā
/
naukā
/
taparakaraṇaṃ
kim
?
rākā
/
dhākā
/
āpi
iti
kim
?
kārakaḥ
/
dhārakaḥ
/
atha
āpi
ity
anena
kim
?
viśiṣyate
?
kakāraḥ
/
yady
evam
,
kārikā
ity
atra
api
na
prāpnoti
,
akāreṇa
vyavahitatvāt
?
ekādeśe
kr̥te
na
asti
vyavadhānam
/
ekādeśaḥ
pūrvavidhau
sthānivadbhavati
iti
vyavadhānam
eva
?
vacanād
vyavadhānamīdr̥śaṃ
yat
sthānivadbhāvakr̥tam
ekena
varṇena
tadāśrīyate
/
rathakaṭyādiṣu
tu
śrutikr̥tam
anekena
varṇena
vyavadhānam
iti
itvaṃ
na
bhavati
/
asupaḥ
iti
kim
?
bahavaḥ
parivrājakā
asyāṃ
mathurāyām
bahuparivrājakā
mathurā
/
subantād
ayaṃ
bahuparivrājakaśabdāt
paraḥ
āp
iti
pratiṣedho
bhavati
/
prasajyapratiṣedhaścāyam
,
na
paryudāsaḥ
/
paryudāse
hi
sati
samudāyād
asubantāt
parataḥ
āp
iti
itvam
atra
syād
eva
/
avidyamānaḥ
sup
yasmin
so
'
yam
asup
iti
?
evam
api
nāśīyate
/
tathā
hi
sati
bahucarmikā
ity
atra
api
na
syāt
/
māmakanarakayor
upasaṅkhyānaṃ
kartavyam
apratyayasthatvāt
/
mama
iyaṃ
māmikā
narikā
/
aṇi
mamakādeśaḥ
/
kevalamāmaka
iti
niyamāt
sañjñāchandasoḥ
īkāro
na
asty
atra
,
tena
aṇpratyayāntād
api
ṭāp
bhavati
,
narān
kāyati
iti
narikā
/
āto
'
nupasarge
kaḥ
(*
3
,
2
.
3
)
iti
kaḥ
pratyayaḥ
/
pratyayaniṣedhe
tyaktyapoś
ca
+
upasaṅkhyānam
/
udīcāmātaḥ
sthāne
yakpūrvāyāḥ
(*
7
,
3
.
43
)
iti
vikalpo
mā
bhūt
iti
/
dīkṣiṇātyikā
/
ihatyikā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL