Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pratyayasthāt kāt pūrvasya ata id āpy asupa || PS_7,3.44 ||


_____START JKv_7,3.44:

pratyayasthāt kakārāt pūrvasya akārasya ikārādeśo bhavati āpi parataḥ, sa ced āp supaḥ paro na bhavati /
jaṭilikā /
muṇḍikā /
kārikā /
hārikā /
etikāścaranti /
pratyayagrahaṇaṃ kim ? śaknoti iti śakā /
sthagrahaṇam vispaṣtārtham /

[#842]

kakāramātraṃ pratyayo na asti iti sāmarthyāt pratyayasthasya grahaṇam śakyate vijñātum /
kāt iti kim ? maṇḍanā /
ramaṇā /
pūrvasya iti kim ? parasya bhūt, paṭukā /
mr̥dukā /
ataḥ iti kim ? gokā /
naukā /
taparakaraṇaṃ kim ? rākā /
dhākā /
āpi iti kim ? kārakaḥ /
dhārakaḥ /
atha āpi ity anena kim ? viśiṣyate ? kakāraḥ /
yady evam, kārikā ity atra api na prāpnoti, akāreṇa vyavahitatvāt ? ekādeśe kr̥te na asti vyavadhānam /
ekādeśaḥ pūrvavidhau sthānivadbhavati iti vyavadhānam eva ? vacanād vyavadhānamīdr̥śaṃ yat sthānivadbhāvakr̥tam ekena varṇena tadāśrīyate /
rathakaṭyādiṣu tu śrutikr̥tam anekena varṇena vyavadhānam iti itvaṃ na bhavati /
asupaḥ iti kim ? bahavaḥ parivrājakā asyāṃ mathurāyām bahuparivrājakā mathurā /
subantād ayaṃ bahuparivrājakaśabdāt paraḥ āp iti pratiṣedho bhavati /
prasajyapratiṣedhaścāyam, na paryudāsaḥ /
paryudāse hi sati samudāyād asubantāt parataḥ āp iti itvam atra syād eva /
avidyamānaḥ sup yasmin so 'yam asup iti ? evam api nāśīyate /
tathā hi sati bahucarmikā ity atra api na syāt /
māmakanarakayor upasaṅkhyānaṃ kartavyam apratyayasthatvāt /
mama iyaṃ māmikā narikā /
aṇi mamakādeśaḥ /
kevalamāmaka iti niyamāt sañjñāchandasoḥ īkāro na asty atra, tena aṇpratyayāntād api ṭāp bhavati, narān kāyati iti narikā /
āto 'nupasarge kaḥ (*3,2.3) iti kaḥ pratyayaḥ /
pratyayaniṣedhe tyaktyapoś ca+upasaṅkhyānam /
udīcāmātaḥ sthāne yakpūrvāyāḥ (*7,3.43) iti vikalpo bhūt iti /
dīkṣiṇātyikā /
ihatyikā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL