Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na -sayo || PS_7,3.45 ||


_____START JKv_7,3.45:

ity etayoḥ ikārādeśo na bhavati /
yakā /
sakā /
iti nirdeśo 'tantram, yattador upalakṣaṇametat /
iha api pratiṣedha iṣyate, yakāṃ yakāmadhīmahe takāṃ pacāmahe iti /
yāsayorittvapratiṣedhe tyakana upasaṅkhyānam /
upatyakā /
adhityakā /
pāvakādīnāṃ chandasy upasaṅkhyānam /
hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /
yāsu alomakāḥ /
chandasi iti kim ? pāvikā /
āśiṣi ca+upasaṅkhyānam /
jīvatāt jīvakā /
nandatāt nandakā /
bhavatāt bhavakā /

[#843]

uttarapadalope ca+upasaṅkhyānam /
devadattikā, devakā /
yajñadattikā, yajñakā /
kṣipakādīnāṃ ca+upasaṅkhyānam /
kṣipakā /
dhruvakā /
tārakā jyotiṣy upasaṅkhyānam /
tārakā /
jyotiṣi iti kim ? tārikā dāsī /
varṇakā tāntava upasaṅkhyānam /
varṇakā prāvaraṇabhedaḥ /
tāntave iti kim ? vaṇikā bhāgurī laukāyate /
vartakā śakunau prācām upasaṅkhyānam /
vartakā śakuniḥ /
prācām anyatra udīcāṃ tu vartikā /
śakunau iti kim ? vartikā bhāgurī laukāyatasya /
aṣṭakā pitr̥daivatye /
aṣṭakā /
pitr̥daivatye iti kim ? aṣṭikā khārī /
sutakāputrakāvr̥ndārakāṇām upasaṅkhyānam /
sutikā, sutakā /
putrikā, putrakā /
vr̥ndārikā, vr̥ndārakā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL