Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
na ya-sayoh
Previous
-
Next
Click here to hide the links to concordance
na
yā
-
sayo
ḥ
||
PS
_
7
,
3
.
45
||
_____
START
JKv
_
7
,
3
.
45
:
yā
sā
ity
etayoḥ
ikārādeśo
na
bhavati
/
yakā
/
sakā
/
yā
sā
iti
nirdeśo
'
tantram
,
yattador
upalakṣaṇametat
/
iha
api
pratiṣedha
iṣyate
,
yakāṃ
yakāmadhīmahe
takāṃ
pacāmahe
iti
/
yāsayorittvapratiṣedhe
tyakana
upasaṅkhyānam
/
upatyakā
/
adhityakā
/
pāvakādīnāṃ
chandasy
upasaṅkhyānam
/
hiraṇyavarṇāḥ
śucayaḥ
pāvakāḥ
/
yāsu
alomakāḥ
/
chandasi
iti
kim
?
pāvikā
/
āśiṣi
ca
+
upasaṅkhyānam
/
jīvatāt
jīvakā
/
nandatāt
nandakā
/
bhavatāt
bhavakā
/
[#
843
]
uttarapadalope
ca
+
upasaṅkhyānam
/
devadattikā
,
devakā
/
yajñadattikā
,
yajñakā
/
kṣipakādīnāṃ
ca
+
upasaṅkhyānam
/
kṣipakā
/
dhruvakā
/
tārakā
jyotiṣy
upasaṅkhyānam
/
tārakā
/
jyotiṣi
iti
kim
?
tārikā
dāsī
/
varṇakā
tāntava
upasaṅkhyānam
/
varṇakā
prāvaraṇabhedaḥ
/
tāntave
iti
kim
?
vaṇikā
bhāgurī
laukāyate
/
vartakā
śakunau
prācām
upasaṅkhyānam
/
vartakā
śakuniḥ
/
prācām
anyatra
udīcāṃ
tu
vartikā
/
śakunau
iti
kim
?
vartikā
bhāgurī
laukāyatasya
/
aṣṭakā
pitr̥daivatye
/
aṣṭakā
/
pitr̥daivatye
iti
kim
?
aṣṭikā
khārī
/
vā
sutakāputrakāvr̥ndārakāṇām
upasaṅkhyānam
/
sutikā
,
sutakā
/
putrikā
,
putrakā
/
vr̥ndārikā
,
vr̥ndārakā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL