Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
udicamatah sthane yakapurvayah
Previous
-
Next
Click here to hide the links to concordance
udīcāmāta
ḥ
sthāne
yakapūrvāyā
ḥ
||
PS
_
7
,
3
.
46
||
_____
START
JKv
_
7
,
3
.
46
:
udīcām
ācāryāṇāṃ
matena
yakārapūrvāyāḥ
kakārapūrvāyāś
ca
ātaḥ
sthāne
yo
'
kāraḥ
,
tasyātaḥ
sthāne
ikarādeśo
bhavati
/
udīcāṃ
grahaṇaṃ
vikalpārtham
/
ibhyikā
,
ibhyakā
/
kṣatriyikā
,
kṣatriyakā
/
kakārapūrvāyāḥ
-
caṭakikā
,
caṭakakā
/
mūṣikikā
,
mūṣikakā
/
ātaḥ
iti
kim
?
sāṅkāśye
bhavā
sāṅkāśyikā
/
sthānagrahaṇam
anuvāde
'
pi
sthānasambandhapratipattyartham
/
ātaḥ
ity
anena
hy
ataḥ
iti
sthānī
viśiṣyate
/
yakapūrvāyāḥ
iti
kim
?
aśvā
-
aśvikā
/
yakapūrvāyāḥ
iti
strīliṅganirdeśaḥ
ātaḥ
strīpratyayasya
pratipattyartham
/
iha
na
bhavati
,
śubhaṃ
yāti
iti
śubhaṃyāḥ
-
śubhaṃyikā
/
bhadraṃ
yāti
iti
bhadraṃyā
-
bhadraṃyikā
/
[#
844
]
yakapūrvāyā
dhātvantapratiṣedhaḥ
/
dhātvantayoḥ
yakārakakārayor
asya
pratiṣedhasya
pratiṣedho
vaktavyaḥ
/
sunayikā
/
suśayikā
/
supākikā
/
aśokikā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL