Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

udīcāmāta sthāne yakapūrvāyā || PS_7,3.46 ||


_____START JKv_7,3.46:

udīcām ācāryāṇāṃ matena yakārapūrvāyāḥ kakārapūrvāyāś ca ātaḥ sthāne yo 'kāraḥ, tasyātaḥ sthāne ikarādeśo bhavati /
udīcāṃ grahaṇaṃ vikalpārtham /
ibhyikā, ibhyakā /
kṣatriyikā, kṣatriyakā /
kakārapūrvāyāḥ - caṭakikā, caṭakakā /
mūṣikikā, mūṣikakā /
ātaḥ iti kim ? sāṅkāśye bhavā sāṅkāśyikā /
sthānagrahaṇam anuvāde 'pi sthānasambandhapratipattyartham /
ātaḥ ity anena hy ataḥ iti sthānī viśiṣyate /
yakapūrvāyāḥ iti kim ? aśvā - aśvikā /
yakapūrvāyāḥ iti strīliṅganirdeśaḥ ātaḥ strīpratyayasya pratipattyartham /
iha na bhavati, śubhaṃ yāti iti śubhaṃyāḥ - śubhaṃyikā /
bhadraṃ yāti iti bhadraṃyā - bhadraṃyikā /

[#844]

yakapūrvāyā dhātvantapratiṣedhaḥ /
dhātvantayoḥ yakārakakārayor asya pratiṣedhasya pratiṣedho vaktavyaḥ /
sunayikā /
suśayikā /
supākikā /
aśokikā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL