Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
bhastra-esa-aja-jña-dva-sva nañpurvanam api
Previous
-
Next
Click here to hide the links to concordance
bhastrā
-
e
ṣ
ā-
ajā
-
jñā
-
dvā
-
svā
nañpūrvā
ṇ
ām
api
||
PS
_
7
,
3
.
47
||
_____
START
JKv
_
7
,
3
.
47
:
eṣām
ātaḥ
sthāne
yo
'
kāras
tasya
itvaṃ
na
bhavati
udīcāmācaryāṇāṃ
matena
/
bhastrā
-
bhastrakā
,
bhastrikā
/
abhastrakā
,
abhastrikā
/
eṣā
-
eṣakā
,
eṣikā
/
ajā
-
ajakā
,
ajikā
/
anajakā
,
anajikā
/
jñā
-
jñakā
jñikā
/
ajñakā
,
ajñikā
/
dvā
-
dvake
,
dvike
/
svā
-
svakā
,
svikā
/
asvakā
,
asvikā
/
eṣādve
nañpūrve
na
prayojayataḥ
/
kiṃ
kāraṇam
?
tatra
hi
sati
yadi
sākackābhyāṃ
nañsamāsaḥ
,
athāpi
kr̥te
nañsamāse
paścādakac
,
ubhayathāpi
samāsād
ya
vibhaktir
utpadyate
tasyāṃ
satyāṃ
tyadātyatve
sati
ṭāpā
bhavitavyam
,
so
'
ntarvartinyā
vibhaktyā
subantāt
paraḥ
iti
itvasya
prāptir
eva
na
asti
/
tena
aneṣakā
,
advake
ity
eva
nityaṃ
bhavitavyam
/
svaśabdastu
jñātidhanākhyāyāṃ
nañpūrvo
'
pi
prayojayati
/
bhastrā
ity
ayam
abhāṣitapuṃskaḥ
,
tasya
abhāṣitapuṃskāc
ca
(*
7
,
3
.
48
)
ity
eva
siddhe
yad
iha
grahaṇaṃ
tadupasarjanārtham
/
avidyamānā
bhastrā
yasyāḥ
abhastrā
/
sālpā
abhastrakā
,
abhastrikā
/
atra
upasarjanahrasvatve
kr̥te
punar
bahuvrihau
kr̥te
bhāṣitapuṃskād
yaḥ
ṭāp
utpadyate
tasya
ke
'
ṇaḥ
(*
7
,
4
.
13
)
iti
yo
hrasvaḥ
,
na
asau
abhāsitapuṃskād
vihitasya
ataḥ
sthāne
bhavati
/
nañpūrvāṇām
api
ity
apiśabdād
anyapūrvāṇāṃ
kevalānāṃ
ca
vidhir
ayam
iṣyate
/
nirbhastrakā
,
nirbhastrikā
,
bahubhastrakā
,
bahubhastrikā
,
ity
evam
anayor
api
iṣyate
/
atra
nañpūrvāṇām
iti
vacanam
anuvāda
eva
mandabuddhipratipattyarthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL