Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
thasya+ikah
Previous
-
Next
Click here to hide the links to concordance
ṭ
hasya+
ika
ḥ
||
PS
_
7
,
3
.
50
||
_____
START
JKv
_
7
,
3
.
50
:
aṅgasya
nimittaṃ
yaḥ
ṭhaḥ
,
kaś
ca
aṅgasya
nimittam
,
pratyayaḥ
,
tasya
pratyayaṭhasya
ikaḥ
ity
ayam
ādeśo
bhavati
/
prāg
vahateṣ
ṭhak
(*
4
,
4
.
1
) -
ākṣikaḥ
/
śālākikaḥ
/
lavaṇāṭ
ṭhañ
(*
4
,
4
.
52
)
lāvaṇikaḥ
/
ṭhagādiṣu
yadi
varṇamātraṃ
pratyayaḥ
,
uccāraṇārtho
'
kāraḥ
,
tadā
iha
api
akāra
uccāraṇārthaḥ
,
varnamātraṃ
tu
sthānitvena
+
upādīyate
/
saṅghātagrahaṇe
tu
pratyaye
'
tra
api
saṅghātagrahaṇam
eva
/
tatra
kaṇeṣṭhaḥ
kaṇṭhaḥ
ity
evam
ādīnām
uṇādīnām
uṇādayo
bahulam
(*
3
,
3
.
1
)
iti
na
bhavati
/
mathitaṃ
paṇyam
asya
māthitikaḥ
ity
atra
tu
yasya
+
iti
ca
(*
6
,
4
.
148
)
iti
lope
kr̥te
is
-
us
-
uk
-
tāntāt
kaḥ
(*
7
,
3
.
51
)
iti
sthānivadbhāvādikasya
kādeśaḥ
prāpnoti
,
sannipātalakṣaṇo
vidhir
animittaṃ
tadvighātasya
iti
na
bhavati
/
yasyeti
ca
iti
lopasya
sthānivadbhāvādvā
/
pūrvasmādapi
hi
vidhau
sthānivadbhāvaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL