Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hasya+ika || PS_7,3.50 ||


_____START JKv_7,3.50:

aṅgasya nimittaṃ yaḥ ṭhaḥ, kaś ca aṅgasya nimittam, pratyayaḥ, tasya pratyayaṭhasya ikaḥ ity ayam ādeśo bhavati /
prāg vahateṣ ṭhak (*4,4.1) - ākṣikaḥ /
śālākikaḥ /
lavaṇāṭ ṭhañ (*4,4.52) lāvaṇikaḥ /
ṭhagādiṣu yadi varṇamātraṃ pratyayaḥ, uccāraṇārtho 'kāraḥ, tadā iha api akāra uccāraṇārthaḥ, varnamātraṃ tu sthānitvena+upādīyate /
saṅghātagrahaṇe tu pratyaye 'tra api saṅghātagrahaṇam eva /
tatra kaṇeṣṭhaḥ kaṇṭhaḥ ity evam ādīnām uṇādīnām uṇādayo bahulam (*3,3.1)iti na bhavati /
mathitaṃ paṇyam asya māthitikaḥ ity atra tu yasya+iti ca (*6,4.148) iti lope kr̥te is-us-uk-tāntāt kaḥ (*7,3.51) iti sthānivadbhāvādikasya kādeśaḥ prāpnoti, sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti na bhavati /
yasyeti ca iti lopasya sthānivadbhāvādvā /
pūrvasmādapi hi vidhau sthānivadbhāvaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL