Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
nyankv-adinam ca
Previous
-
Next
Click here to hide the links to concordance
nya
ṅ
kv-
ādīnā
ṃ
ca
||
PS
_
7
,
3
.
53
||
_____
START
JKv
_
7
,
3
.
53
:
nyaṅku
ity
evam
ādīnāṃ
kavargādeśo
bhavati
/
nyaṅkuḥ
-
nāvañceḥ
iti
upratyayaḥ
/
madguḥ
-
mimasjibhya
uḥ
iti
masjeḥ
upratyayaḥ
/
bhr̥guḥ
-
prathimadibhrasjāṃ
samprasāraṇaṃ
salopaś
ca
iti
upratyayaḥ
/
dūrepākaḥ
,
phalepākaḥ
-
dūre
pacyate
svayam
eva
,
phale
pacyate
svayam
eva
/
pacādyac
/
nipātanād
vr̥ddhiḥ
/
tatpuruṣe
ir̥ti
bahulam
(*
6
,
3
.
14
)
iti
saptamyā
aluk
/
kṣaṇepākaḥ
ity
api
hi
kecit
paṭhanti
/
dūrepākā
,
phalepākā
it
ṭābantamapre
'
dhīyate
/
ukārāntāvapare
dūrepākuḥ
phalepākuḥ
iti
/
[#
846
]
teṣām
upratyayaḥ
nipātanād
eva
/
takram
vakram
iti
pañcater
vañcateś
ca
sphāyitañcivañci
ity
ādinā
sūtreṇa
rak
/
vyatiṣaṅgaḥ
-
vyatiṣajati
iti
pacādyac
/
anuṣaṅgaḥ
/
avasargaḥ
/
upasargaḥ
/
śvapākaḥ
,
māṃsapākaḥ
,
kapotapākaḥ
,
ulūkapākaḥ
iti
karmopadādaṇ
pratyayaḥ
/
sañjñāyā
anyatra
arhaḥ
,
avadāhaḥ
,
nidāhaḥ
/
nyagrodhaḥ
,
vīrud
ity
atra
nyakpūrvasya
ruheḥ
pacādyaci
,
vipūrvasya
kvipi
dhakāro
vidhīyate
/
nyagrohayati
nyagrodhaḥ
/
virohayati
iti
vīrut
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL