Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ho hanter ñ-in-neu || PS_7,3.54 ||


_____START JKv_7,3.54:

hanteḥ hakārasya kavargādeśo bhavati ñiti ṇiti pratyaye parataḥ nakāre ca /
ghātayati /
ghātakaḥ /
sābhughātī /
ghātaṃghātam /
ghāto vartate /
nakāre - ghnanti /
ghnantu /
aghnan /
haḥ iti kim ? alo 'ntyasya bhūt /
hanteḥ iti kim ? prahāraḥ /
prahārakaḥ /
ñṇitpratyayo hanter viśeṣaṇam, nakāro hakārasya, nakāre 'nantarasya hantihakārasya iti /
taccānantarya śrutikr̥taṃ sannipātakr̥tam āśrīyate /
sthānivadbhāvaśāstrakr̥taṃ tu yadanānantaryaṃ tadavighātakam, vacanasāmarthyāt /
yady api sarvair eva ñṇinnairhantihakāro viśiṣyate tathāpi yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti ñṇiti dhātvavayavena vyavahite 'pi sati bhavati /
iha tu na bhavati, hananam icchati hananīyati, hananīyater ṇvul hananīyakaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL