Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
ho hanter ñ-nin-nesu
Previous
-
Next
Click here to hide the links to concordance
ho
hanter
ñ
-
ṇ
in-
ne
ṣ
u
||
PS
_
7
,
3
.
54
||
_____
START
JKv
_
7
,
3
.
54
:
hanteḥ
hakārasya
kavargādeśo
bhavati
ñiti
ṇiti
pratyaye
parataḥ
nakāre
ca
/
ghātayati
/
ghātakaḥ
/
sābhughātī
/
ghātaṃghātam
/
ghāto
vartate
/
nakāre
-
ghnanti
/
ghnantu
/
aghnan
/
haḥ
iti
kim
?
alo
'
ntyasya
mā
bhūt
/
hanteḥ
iti
kim
?
prahāraḥ
/
prahārakaḥ
/
ñṇitpratyayo
hanter
viśeṣaṇam
,
nakāro
hakārasya
,
nakāre
'
nantarasya
hantihakārasya
iti
/
taccānantarya
śrutikr̥taṃ
sannipātakr̥tam
āśrīyate
/
sthānivadbhāvaśāstrakr̥taṃ
tu
yadanānantaryaṃ
tadavighātakam
,
vacanasāmarthyāt
/
yady
api
sarvair
eva
ñṇinnairhantihakāro
viśiṣyate
tathāpi
yena
nāvyavadhānaṃ
tena
vyavahite
'
pi
vacanaprāmāṇyāt
iti
ñṇiti
dhātvavayavena
vyavahite
'
pi
sati
bhavati
/
iha
tu
na
bhavati
,
hananam
icchati
hananīyati
,
hananīyater
ṇvul
hananīyakaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL