Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
her acani
Previous
-
Next
Click here to hide the links to concordance
her
aca
ṅ
i
||
PS
_
7
,
3
.
56
||
_____
START
JKv
_
7
,
3
.
56
:
hinoter
hakarasya
abhyāsād
uttarasya
kavargādeśo
bhavati
acaṅi
/
prajighīṣati
/
prajeghīyate
/
prajighāya
/
acaṅi
iti
kim
?
prājīhayat
dūtam
/
acaṅi
iti
śakyamakartum
/
katham
?
caṅyabhyāsanimitte
ṇau
hinotir
aṅgaṃ
bhavati
,
tatra
abhyāsanimitte
pratyaye
heraṅgasya
iti
vijñāyamane
prāptir
eva
na
asti
?
tat
kriyate
jñāpakārtham
/
etat
jñāpyate
,
heracaṅi
iti
caṅo
'
nyatra
herṇya
dhikasya
api
kutvaṃ
bhavati
iti
/
tena
prajighāyayiṣati
iti
siddhaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL