Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

her acai || PS_7,3.56 ||

_____START JKv_7,3.56:

hinoter hakarasya abhyāsād uttarasya kavargādeśo bhavati acaṅi /
prajighīṣati /
prajeghīyate /
prajighāya /
acaṅi iti kim ? prājīhayat dūtam /
acaṅi iti śakyamakartum /
katham ? caṅyabhyāsanimitte ṇau hinotir aṅgaṃ bhavati, tatra abhyāsanimitte pratyaye heraṅgasya iti vijñāyamane prāptir eva na asti ? tat kriyate jñāpakārtham /
etat jñāpyate, heracaṅi iti caṅo 'nyatra herṇya dhikasya api kutvaṃ bhavati iti /
tena prajighāyayiṣati iti siddhaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL