Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
yaja-yaca-ruca-pravaca-rcas ca
Previous
-
Next
Click here to hide the links to concordance
yaja
-
yāca
-
ruca
-
pravaca
-
rcaś
ca
||
PS
_
7
,
3
.
66
||
_____
START
JKv
_
7
,
3
.
66
:
yaja
yāca
ruca
pravaca
r̥ca
ity
eteṣāṃ
ṇye
parataḥ
kavargādeśo
na
bhavati
/
yaja
-
yājyam
/
yāca
-
yācyam
/
ruca
rocyam
/
pravaca
-
pravācyam
/
r̥ca
-
arcyam
/
r̥dupadhād
api
r̥cer
ata
eva
nipātanāt
ṇyat
bhavati
/
pravacagrahaṇaṃ
śabdasañjñārtham
/
pravācyo
nāma
pāṭhaviśeṣopalakṣito
grantho
'
sti
/
apare
punar
āhuḥ
,
upasargapūrvasya
niyamārtham
,
prapūrvasya
+
eva
vacer
aśabdasañjñāyāṃ
kutvapratiṣedho
yathā
syāt
,
anyopasargapūrvasya
mā
bhūt
iti
/
avivākyamahaḥ
iti
paṭhanti
/
etat
tu
viśeṣa
eva
+
iṣyate
,
daśarātrasya
yad
daśamamahaḥ
/
anyatra
avivācyam
eva
bhavati
/
ṇyati
pratiṣedhe
tyajer
upasaṅkhyānam
/
tyājyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL