Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yaja-yāca-ruca-pravaca-rcaś ca || PS_7,3.66 ||


_____START JKv_7,3.66:

yaja yāca ruca pravaca r̥ca ity eteṣāṃ ṇye parataḥ kavargādeśo na bhavati /
yaja - yājyam /
yāca - yācyam /
ruca rocyam /
pravaca - pravācyam /
r̥ca - arcyam /
r̥dupadhād api r̥cer ata eva nipātanāt ṇyat bhavati /
pravacagrahaṇaṃ śabdasañjñārtham /
pravācyo nāma pāṭhaviśeṣopalakṣito grantho 'sti /
apare punar āhuḥ, upasargapūrvasya niyamārtham, prapūrvasya+eva vacer aśabdasañjñāyāṃ kutvapratiṣedho yathā syāt, anyopasargapūrvasya bhūt iti /
avivākyamahaḥ iti paṭhanti /
etat tu viśeṣa eva+iṣyate, daśarātrasya yad daśamamahaḥ /
anyatra avivācyam eva bhavati /
ṇyati pratiṣedhe tyajer upasaṅkhyānam /
tyājyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL