Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
lug va duha-diha-liha-guham atmanepade dantye
Previous
-
Next
Click here to hide the links to concordance
lug
vā
duha
-
diha
-
liha
-
guhām
ātmanepade
dantye
||
PS
_
7
,
3
.
73
||
_____
START
JKv
_
7
,
3
.
73
:
duha
diha
liha
guha
ity
eteṣām
aṅgānām
ātmanepade
dantyādau
parataḥ
kṣasya
vā
lug
bhavati
/
adugdha
,
adhukṣata
/
adhugdhāḥ
,
adhukṣathāḥ
/
adugdhvam
,
adhukṣadhvam
/
aduhvahi
,
adhukṣāvahi
/
diha
-
adigdha
,
adhikṣata
/
liha
-
alīḍha
,
alikṣata
/
guha
-
nyagūḍha
,
nyaghukṣata
/
duhādīnām
iti
kim
?
vyatyapukṣata
/
ātmanepade
iti
kim
?
adhukṣat
/
dantye
iti
kim
?
adhukṣāmahi
/
lopa
iti
vartamāne
luggrahaṇaṃ
sarvādeśārtham
/
tac
ca
bahyartham
/
anyatra
tu
antyasya
+
eva
lope
kr̥te
jhalo
jhali
(*
8
,
2
.
26
)
iti
sakāralopena
sidhyati
/
sthānivadbhāvo
'
pi
akāralopasya
na
asti
,
pūrvatra
asiddhe
na
sthānivat
iti
/
dantyoṣṭho
'
pi
vakāro
dantya
iti
gr̥hyate
/
yadi
sa
na
gr̥hyeta
tataḥ
taugrahaṇam
eva
atra
kr̥taṃ
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
850
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL