Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

lug duha-diha-liha-guhām ātmanepade dantye || PS_7,3.73 ||


_____START JKv_7,3.73:

duha diha liha guha ity eteṣām aṅgānām ātmanepade dantyādau parataḥ kṣasya lug bhavati /
adugdha, adhukṣata /
adhugdhāḥ, adhukṣathāḥ /
adugdhvam, adhukṣadhvam /
aduhvahi, adhukṣāvahi /
diha - adigdha, adhikṣata /
liha - alīḍha, alikṣata /
guha - nyagūḍha, nyaghukṣata /
duhādīnām iti kim ? vyatyapukṣata /
ātmanepade iti kim ? adhukṣat /
dantye iti kim ? adhukṣāmahi /
lopa iti vartamāne luggrahaṇaṃ sarvādeśārtham /
tac ca bahyartham /
anyatra tu antyasya+eva lope kr̥te jhalo jhali (*8,2.26) iti sakāralopena sidhyati /
sthānivadbhāvo 'pi akāralopasya na asti, pūrvatra asiddhe na sthānivat iti /
dantyoṣṭho 'pi vakāro dantya iti gr̥hyate /
yadi sa na gr̥hyeta tataḥ taugrahaṇam eva atra kr̥taṃ syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#850]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL