Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
isu-gami-yamam chah
Previous
-
Next
Click here to hide the links to concordance
i
ṣ
u-
gami
-
yamā
ṃ
cha
ḥ
||
PS
_
7
,
3
.
77
||
_____
START
JKv
_
7
,
3
.
77
:
iṣu
gami
yama
ity
eteṣāṃ
śiti
parataḥ
chakārādeśo
bhavati
/
icchati
/
gacchati
/
yacchati
/
iṣer
udito
grahaṇam
/
iha
mā
bhūt
,
iṣyati
,
iṣṇāti
iti
/
ye
tu
iṣimuditaṃ
na
adhīyate
te
iha
ca
sūtre
aci
iti
anuvartayanti
/
tac
ca
pradhānam
ajgrahaṇam
śiti
ity
anena
viśeṣyate
iti
varṇayanti
/
tathā
ca
sati
tadādividhirna
bhavati
/
yasmin
vidhis
tadādāvalgrahaṇe
ity
etad
api
viśeṣṇena
+
eva
isyate
,
tena
iṣāṇa
ity
atra
chatvaṃ
na
bhavati
/
na
hy
ayam
ajeva
śit
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
pā
-
ghrā
-
dhmā
-
shā
-
mnā
-
dā
ṇ
-
dr
̥
śy-
arti
-
sarti
-
śada
-
sadā
ṃ
piba
-
jighra
-
dhama
-
ti
ṣ
tha-
mana
-
yaccha
-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL