Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

iu-gami-yamā cha || PS_7,3.77 ||


_____START JKv_7,3.77:

iṣu gami yama ity eteṣāṃ śiti parataḥ chakārādeśo bhavati /
icchati /
gacchati /
yacchati /
iṣer udito grahaṇam /
iha bhūt, iṣyati, iṣṇāti iti /
ye tu iṣimuditaṃ na adhīyate te iha ca sūtre aci iti anuvartayanti /
tac ca pradhānam ajgrahaṇam śiti ity anena viśeṣyate iti varṇayanti /
tathā ca sati tadādividhirna bhavati /
yasmin vidhis tadādāvalgrahaṇe ity etad api viśeṣṇena+eva isyate, tena iṣāṇa ity atra chatvaṃ na bhavati /
na hy ayam ajeva śit iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


-ghrā-dhmā-shā-mnā--dr̥śy-arti-sarti-śada-sadā piba-jighra-dhama-titha-mana-yaccha-


Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL