Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
pasya-rccha-dhau-siya-sidah
Previous
-
Next
Click here to hide the links to concordance
paśya
-
rccha
-
dhau
-
śīya
-
sīdā
ḥ
||
PS
_
7
,
3
.
78
||
_____
START
JKv
_
7
,
3
.
78
:
pa
ghrā
dhmā
sthā
mnā
dāṇ
dr̥śi
arti
sarti
śada
sada
ity
eteṣāṃ
piba
jighra
dhama
tiṣtha
mana
yaccha
paśya
r̥ccha
dhau
śīya
sīda
ity
ete
ādeśā
bhavanti
śiti
parataḥ
/
pā
-
pibati
/
ghrā
-
jighrati
/
dhmā
-
dhamati
/
sthā
-
tiṣthati
/
manā
-
manati
/
dāṇ
-
yacchati
/
dr̥śi
-
paśyati
/
arti
-
r̥cchati
/
sarti
-
dhāvati
/
śada
-
śīyate
/
sada
-
sīdati
/
pibater
laghūpadhaguṇaḥ
prāpnoti
,
saḥ
aṅgavr̥tte
punar
vr̥ttāvavidhirniṣṭhitasya
iti
na
bhavati
/
atha
vā
akārānto
'
yam
ādeśaḥ
ādyudātto
nipātyate
/
[#
851
]
sartervegitāyāṃ
gatau
dhāvādeśam
icchanti
/
anyatra
sarati
,
anusarati
ity
eva
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL