Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
pv-adinam hrasvah
Previous
-
Next
Click here to hide the links to concordance
pv
-
ādīnā
ṃ
hrasva
ḥ
||
PS
_
7
,
3
.
80
||
_____
START
JKv
_
7
,
3
.
80
:
pū
ity
evam
ādīnāṃ
hrasvo
bhavati
śiti
parataḥ
/
pvādayaḥ
kryādiṣu
paṭhyante
/
pūñ
pavan
ity
ataḥ
prabhr̥ti
plī
gatau
vr̥t
iti
yāvat
kecit
icchanti
,
vr̥tkaraṇam
etat
lvādīnāṃ
pvādīnāṃ
ca
parisamāptyartham
iti
/
apare
tu
lvādīnām
eva
parisamāptyarthaṃ
vr̥tkaraṇam
etad
icchanti
,
āgaṇāntāḥ
pvādayaḥ
iti
/
pūñ
-
punāti
/
lūñ
-
lunāti
/
str̥
̄
ñ
-
str̥ṇāti
/
yeṣām
āgaṇāntāḥ
pvādayaḥ
teṣāṃ
jānāti
ity
atra
hrasvaḥ
prāpnoti
,
jñājanor
jā
(*
7
,
3
.
79
)
iti
dīrghakaraṇasāmarthyān
na
bhavati
/
janer
api
hi
jādeśe
sati
ato
dīrgho
yañi
(*
7
,
3
.
101
)
iti
dīrghatvena
jāyate
iti
sidhyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL