Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jāgro 'vi-ci-al-itsu || PS_7,3.85 ||


_____START JKv_7,3.85:

jāgu ity etasya aṅgasya guṇo bhavati aviciṇṇalṅitsu parataḥ /
jāgarayati /
jāgarakaḥ /
sādhujāgarī /
jāgaraṃjāgaram /
jāgaro vartate /
jāgaritaḥ /
jāgaritavān /
vr̥̄ddhiviṣaye pratiṣedhaviṣaye ca yathā syāt iti jāgarter ayaṃ guṇaḥ ārabhyate /
tasmin kr̥te ata upadhāyāḥ (*7,2.116) vr̥ddhiḥ prāpnoti na bhavati /
yadi hi syāt anarthaka eva guṇaḥ syāt, ciṇṇaloś ca pratiṣedhavacanam anarthakam /
aviciṇṇalṅitsu iti kim ? jr̥̄śr̥̄str̥rjāgr̥bhyaḥ kvin jāgr̥viḥ /
ciṇ - ajāgāri /
ṇal - jajāgāra /
ṅit - jāgr̥taḥ /
jāgr̥thaḥ /
vi iti kecid ikāram uccāraṇārthaṃ varṇayanti, kvasāv api vakārādau guṇo na bhavati /
jajāgr̥vān /
ajāgaruḥ, ahaṃ jajāgara ity atra pratiṣedhaḥ prāpnoti ? na, apratiṣedhāt /
aviciṇṇalṅitsu iti paryudāso 'yam, athavā jāgraḥ iti praptirasāvānantaryād viciṇṇalṅitsu pratiṣidhyate /
tu jusi ca (*7,3.83), sārvadhātukārdhadhātukayoḥ (*7,3.84) iti ca prāptiḥ , na pratiṣidhyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL