Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
jagro 'vi-cin-nal-nitsu
Previous
-
Next
Click here to hide the links to concordance
jāgro
'
vi
-
ci
ṇ
-
ṇ
al-
ṅ
itsu
||
PS
_
7
,
3
.
85
||
_____
START
JKv
_
7
,
3
.
85
:
jāgu
ity
etasya
aṅgasya
guṇo
bhavati
aviciṇṇalṅitsu
parataḥ
/
jāgarayati
/
jāgarakaḥ
/
sādhujāgarī
/
jāgaraṃjāgaram
/
jāgaro
vartate
/
jāgaritaḥ
/
jāgaritavān
/
vr̥
̄
ddhiviṣaye
pratiṣedhaviṣaye
ca
yathā
syāt
iti
jāgarter
ayaṃ
guṇaḥ
ārabhyate
/
tasmin
kr̥te
yā
ata
upadhāyāḥ
(*
7
,
2
.
116
)
vr̥ddhiḥ
prāpnoti
sā
na
bhavati
/
yadi
hi
syāt
anarthaka
eva
guṇaḥ
syāt
,
ciṇṇaloś
ca
pratiṣedhavacanam
anarthakam
/
aviciṇṇalṅitsu
iti
kim
?
jr̥
̄
śr̥
̄
str̥rjāgr̥bhyaḥ
kvin
jāgr̥viḥ
/
ciṇ
-
ajāgāri
/
ṇal
-
jajāgāra
/
ṅit
-
jāgr̥taḥ
/
jāgr̥thaḥ
/
vi
iti
kecid
ikāram
uccāraṇārthaṃ
varṇayanti
,
kvasāv
api
vakārādau
guṇo
na
bhavati
/
jajāgr̥vān
/
ajāgaruḥ
,
ahaṃ
jajāgara
ity
atra
pratiṣedhaḥ
prāpnoti
?
na
,
apratiṣedhāt
/
aviciṇṇalṅitsu
iti
paryudāso
'
yam
,
athavā
jāgraḥ
iti
praptirasāvānantaryād
viciṇṇalṅitsu
pratiṣidhyate
/
yā
tu
jusi
ca
(*
7
,
3
.
83
),
sārvadhātukārdhadhātukayoḥ
(*
7
,
3
.
84
)
iti
ca
prāptiḥ
,
sā
na
pratiṣidhyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL