Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
puganta-laghupadhasya ca
Previous
-
Next
Click here to hide the links to concordance
puganta
-
laghūpadhasya
ca
||
PS
_
7
,
3
.
86
||
_____
START
JKv
_
7
,
3
.
86
:
pugantasya
aṅgasya
laghūpadhasya
ca
sārvadhātukārdhadhātukayor
guṇo
bhavati
/
pugantasya
vlepayati
/
hrepayati
/
knopayati
/
laghūpadhasya
-
bhedanam
/
chedanam
/
bhettā
/
chettā
/
pratyayāder
aṅgāvayavasya
ca
halorānantarye
sati
lag
hūpadhaguṇo
na
vyāvartyate
iti
jñāpitam
etat
knusanoḥ
kitkaraṇena
,
trasigr̥dhidhr̥ṣikṣipeḥ
knuḥ
(*
3
,
2
.
140
),
halantāc
ca
(*
1
,
2
.
10
)
iti
/
saṃyoge
gurusañjñāyāṃ
guṇo
bhettur
na
sidhyati
/
vidhyapekṣaṃ
laghoś
ca
asau
kathaṃ
kuṇḍir
na
duṣyati
//
dhātonumaḥ
kathaṃ
rañjeḥ
syandiśranthyor
nipātanāt
/
anaṅlopaśidīrghatve
vidhyapekṣe
na
sidhyataḥ
//
abhyastasya
yadāhāci
laṅarthaṃ
tatkr̥taṃ
bhavet
/
knusanor
yatkr̥taṃ
kittvaṃ
jñāpakaṃ
syāl
laghor
gaṇe
//
[#
853
]
upadhā
ca
atra
ig
eva
gr̥hyate
,
tato
bhinatti
iti
guṇo
na
bhavati
/
apare
puki
antaḥ
pugantaḥ
,
laghvī
upadhā
laghūpadhā
,
pugantaśca
laghūpadhā
ca
pugantalaghūypadham
iti
sūtrārthaṃ
varṇayanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL