Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

puganta-laghūpadhasya ca || PS_7,3.86 ||


_____START JKv_7,3.86:

pugantasya aṅgasya laghūpadhasya ca sārvadhātukārdhadhātukayor guṇo bhavati /
pugantasya vlepayati /
hrepayati /
knopayati /
laghūpadhasya - bhedanam /
chedanam /
bhettā /
chettā /
pratyayāder aṅgāvayavasya ca halorānantarye sati lag hūpadhaguṇo na vyāvartyate iti jñāpitam etat knusanoḥ kitkaraṇena, trasigr̥dhidhr̥ṣikṣipeḥ knuḥ (*3,2.140), halantāc ca (*1,2.10) iti /
saṃyoge gurusañjñāyāṃ guṇo bhettur na sidhyati /
vidhyapekṣaṃ laghoś ca asau kathaṃ kuṇḍir na duṣyati //
dhātonumaḥ kathaṃ rañjeḥ syandiśranthyor nipātanāt /
anaṅlopaśidīrghatve vidhyapekṣe na sidhyataḥ //
abhyastasya yadāhāci laṅarthaṃ tatkr̥taṃ bhavet /
knusanor yatkr̥taṃ kittvaṃ jñāpakaṃ syāl laghor gaṇe //


[#853]

upadhā ca atra ig eva gr̥hyate, tato bhinatti iti guṇo na bhavati /
apare puki antaḥ pugantaḥ, laghvī upadhā laghūpadhā, pugantaśca laghūpadhā ca pugantalaghūypadham iti sūtrārthaṃ varṇayanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL