Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

luk taddhita-luki || PS_1,2.49 ||

_____START JKv_1,2.49:

strī-grahaṇam anuvartate upasarjanasya+iti ca /
pūrveṇa hrasvatve prāpte lug vidhīyate /
taddhita-luki sati strī-pratyayasya upasrjanasya lug bhavati /
pañcendrāṇyo devatā asya pañcendraḥ /
daśendraḥ /
pañcabhiḥ śaṣkulībhiḥ krītaḥ pañcaśaṣkulaḥ /
āmalakyāḥ phalamāmalakam /
badaram /
kuvalam /
taddhita-grahaṇaṃ kim ? gārgyāḥ kulaṃ gārgī-kulam /
luki iti kim ? gārgītvam /
upasarjanasya ity eva /
avantī /
kuntī /
kurūḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL