Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na abhyastasya aci piti sārvadhātuke || PS_7,3.87 ||


_____START JKv_7,3.87:

abhyastasañjñakasya aṅgasya laghūpadhasya ajādau piti sārvadhātuke guṇo na bhavati /
nenijāni /
vevijāni /
pariveviṣāṇi /
anenijam /
avevijam /
paryaveviṣam /
abhyastasya iti kim ? vedāni /
aci iti kim ? nenekti /
pidgrahaṇam uttarārtham /
sārvadhātuke iti kim ? nineja /
labhūpadhasya ity eva, juhavāni /
ajuhavam /
bahulaṃ chandasīti vaktavyam /
jujoṣat iti yathā syāt /
paspaśāte /
cākaśīti /
vāvaśīti /
yaṅluki chāndasamupadhāhrasvatvaṃ draṣṭavyam /
paspaśāte ity atra abhyāsahrasvatvaṃ ca /
prakr̥tyantarāṇāṃ spaśikaśivaśīnām etāni rūpāṇi //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL