Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
na abhyastasya aci piti sarvadhatuke
Previous
-
Next
Click here to hide the links to concordance
na
abhyastasya
aci
piti
sārvadhātuke
||
PS
_
7
,
3
.
87
||
_____
START
JKv
_
7
,
3
.
87
:
abhyastasañjñakasya
aṅgasya
laghūpadhasya
ajādau
piti
sārvadhātuke
guṇo
na
bhavati
/
nenijāni
/
vevijāni
/
pariveviṣāṇi
/
anenijam
/
avevijam
/
paryaveviṣam
/
abhyastasya
iti
kim
?
vedāni
/
aci
iti
kim
?
nenekti
/
pidgrahaṇam
uttarārtham
/
sārvadhātuke
iti
kim
?
nineja
/
labhūpadhasya
ity
eva
,
juhavāni
/
ajuhavam
/
bahulaṃ
chandasīti
vaktavyam
/
jujoṣat
iti
yathā
syāt
/
paspaśāte
/
cākaśīti
/
vāvaśīti
/
yaṅluki
chāndasamupadhāhrasvatvaṃ
draṣṭavyam
/
paspaśāte
ity
atra
abhyāsahrasvatvaṃ
ca
/
prakr̥tyantarāṇāṃ
vā
spaśikaśivaśīnām
etāni
rūpāṇi
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL