Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
tu-ru-stu-samy-amah sarvadhatuke
Previous
-
Next
Click here to hide the links to concordance
tu
-
ru
-
stu
-
śamy
-
ama
ḥ
sārvadhātuke
||
PS
_
7
,
3
.
95
||
_____
START
JKv
_
7
,
3
.
95
:
tu
iti
sautro
'
yaṃ
dhātuḥ
,
ru
śabde
,
ṣṭuñ
stutau
,
śamu
upaśame
,
ama
gatyādiṣu
ity
etebhyaḥ
parasya
sārvadhātukasya
halāder
vā
īḍāgamo
bhavati
/
uttauti
,
uttavīti
/
uparauti
,
uparavīti
/
upastauti
,
upastavīti
/
śāmyadhvam
,
śamīdhvam
/
abhyamati
,
abhyamīti
/
śamyamoḥ
bahulaṃ
chandasi
(*
2
,
4
.
73
)
iti
vikaraṇaluki
sati
halādisārvadhātukam
anantaraṃ
sambhavati
/
āpiśalāḥ
turustuśamyamaḥ
sārvadhātukāsucchandasi
iti
paṭhanti
/
tatra
sarveṣām
eva
chandasi
viṣaye
vidhir
ayaṃ
bhavati
/
sārvadhātuke
iti
anuvartamāne
punaḥ
sārvadhātukagrahaṇam
apidartham
,
stuvīta
,
śamīdhvam
ity
atra
api
yathā
syāt
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
855
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL