Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tu-ru-stu-śamy-ama sārvadhātuke || PS_7,3.95 ||


_____START JKv_7,3.95:

tu iti sautro 'yaṃ dhātuḥ, ru śabde, ṣṭuñ stutau, śamu upaśame, ama gatyādiṣu ity etebhyaḥ parasya sārvadhātukasya halāder īḍāgamo bhavati /
uttauti, uttavīti /
uparauti, uparavīti /
upastauti, upastavīti /
śāmyadhvam, śamīdhvam /
abhyamati, abhyamīti /
śamyamoḥ bahulaṃ chandasi (*2,4.73) iti vikaraṇaluki sati halādisārvadhātukam anantaraṃ sambhavati /
āpiśalāḥ turustuśamyamaḥ sārvadhātukāsucchandasi iti paṭhanti /
tatra sarveṣām eva chandasi viṣaye vidhir ayaṃ bhavati /
sārvadhātuke iti anuvartamāne punaḥ sārvadhātukagrahaṇam apidartham, stuvīta, śamīdhvam ity atra api yathā syāt iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#855]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL