Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ambārthanadyor hrasva || PS_7,3.107 ||


_____START JKv_7,3.107:

sambuddhau iti vartate /
ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddhau parataḥ /
he amba /
he akka /
he alla /
nadyāḥ khalv api - he kumāri /
he śārṅgaravi /
he brahmabandhu /
he vīrabandhu /
ḍalakavatīnāṃ pratiṣedho vaktavyaḥ /
he ambāḍe /
he ambāle /
he ambike /
chandasi veti vaktavyam /
he ambāḍa, he ambāḍe /
he ambāla, he ambāle /
he ambika, he ambike /
talo hrasvo ṅisambuddhyor iti vaktavyam /
devate bhaktiḥ, devatāyāṃ bhaktiḥ /
he devata, he devate /
chandasyeva hrasvatvam iṣyate /
mātr̥̄ṇāṃ mātac putrārtham arhate /
mātr̥̄ṇāṃ mātajādeśo vaktavyaḥ sambuddhau, putrāya putram abhidhātum /
kīdr̥śāya ? arhate /
mātrā vyapadeśam arhati ślāghanīyatvād yaḥ putras tadartham /
he gārgīmāta /
nadyr̥taś ca (*5,4.153) iti samāsāntāpavādo mātajādeśaḥ /
citkaraṇam antodāttārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL