Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
nau cany upadhaya hrasvah
Previous
-
Next
Click here to hide the links to concordance
ṇ
au
ca
ṅ
y
upadhāyā
hrasva
ḥ
||
PS
_
7
,
4
.
1
||
_____
START
JKv
_
7
,
4
.
1
:
aṅgasya
iti
vartate
/
caṅpare
ṇau
yadaṅgam
,
tasya
upadhāyā
hrasvo
bhavati
/
acīkarat
/
ajīharat
/
alīlavat
/
apīpavat
/
atra
dvirvacanopadhāhrasvatvayoḥ
prāptayoḥ
paratvād
upadhāhrasvatvam
,
tatra
kr̥te
dvirvacanam
/
iha
tu
mā
bhavānaṭiṭat
iti
nityatvād
dvitīyasya
dvirvacanaṃ
prāpnoti
,
tathā
sati
hrasvabhāvino
'
ṅgasya
akārasya
upadhātvaṃ
vihitam
iti
hrasvo
na
syāt
?
naiṣa
doṣaḥ
/
oṇeḥ
r̥dit
-
karaṇaṃ
jñāpakaṃ
nityam
api
dvirvacanam
upadhāhrasvatvena
bādhyate
iti
/
ṇau
iti
kim
?
caṅyupadhāyā
hrasvaḥ
ity
ucyamāne
alīlavat
ity
atra
vacanasāmarthyāt
antaraṅgām
api
vr̥ddhim
ādeśaṃ
ca
bādhitvā
hrasvaḥ
syāt
/
adīdapat
ity
atra
hrasvatvena
puko
bādhaḥ
syāt
/
apīpacat
ity
evam
ādautu
naiva
syāt
/
caṅi
iti
kim
?
kārayati
/
hārayati
/
upadhāyā
iti
kim
?
acakāṅkṣat
/
avavāñchat
/
tadedadupadhāgrahaṇam
uttarārtham
avaśyaṃ
kartavyaṃ
tad
iha
api
hrasvatvaṃ
nivartayati
ity
evam
arthaṃ
yena
na
avyavadhānam
ity
etannāśrayitavyam
iti
/
upadhāhrasvatve
ṇerṇicyupasaṅkhyānam
/
vaditvantaṃ
prayojitavān
avīvadat
vīṇāṃ
parivādakena
/
yo
'
sau
ṇau
ṇilopastasya
sthānivadbhāvena
aglopitvāt
aṅgasya
hrasvo
na
prāpnoti
/
ṇyākr̥tinirdeśāt
siddham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL