Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
rrtas ca samyogader gunah
Previous
-
Next
Click here to hide the links to concordance
r
̥
taś
ca
sa
ṃ
yogāder
gu
ṇ
a
ḥ
||
PS
_
7
,
4
.
10
||
_____
START
JKv
_
7
,
4
.
10
:
r̥kārāntasya
aṅgasya
saṃyogādeḥ
guṇo
bhavati
liṭi
parataḥ
/
svr̥
-
sasvaratuḥ
/
sasvaruḥ
/
dhvr̥
-
dadhvaratuḥ
/
dadhvaruḥ
/
smr̥
-
sasmaratuḥ
/
sasmaruḥ
/
r̥taḥ
iti
kim
?
cikṣiyatuḥ
/
cikṣiyuḥ
/
saṃyogādeḥ
iti
kim
?
cakratuḥ
/
cakr̥uḥ
/
pratiṣedhaviṣaye
'
pi
guṇo
yathā
syāt
ity
ayam
ārambhaḥ
/
vr̥ddhiviṣaye
tu
pūrvavipratiṣedhena
vr̥ddhir
eva
+
iṣyate
/
sasvāra
/
sasmāra
/
liṭi
ity
eva
,
smr̥taḥ
/
smr̥tavān
/
saṃyogāder
guṇavidhāne
saṃyogopadhagrahaṇaṃ
kr̥ñarthaṃ
kartavyam
/
sañcaskaratuḥ
,
sañcaskaruḥ
iti
/
atra
hi
pūrvaṃ
dhātuḥ
sādhanena
yujyate
paścād
upasargeṇa
ity
atra
darśane
liti
kr̥te
,
tadāśraye
ca
dvirvacane
,
paścād
upasargayoge
sati
,
aḍabhyāsavyavāye
'
pi
(*
6
,
1
.
136
)
iti
sut
kriyate
/
evaṃ
ca
kr̥tvā
saṃskr̥ṣīṣṭa
,
upaskr̥ṣīṣṭa
ity
atra
suṭo
bahiraṅgalakṣaṇasya
asiddhatvāt
r̥taś
ca
saṃyogādeḥ
iti
iḍāgamo
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL