Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

r̥taś ca sayogāder gua || PS_7,4.10 ||


_____START JKv_7,4.10:

r̥kārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ /
svr̥ - sasvaratuḥ /
sasvaruḥ /
dhvr̥ - dadhvaratuḥ /
dadhvaruḥ /
smr̥ - sasmaratuḥ /
sasmaruḥ /
r̥taḥ iti kim ? cikṣiyatuḥ /
cikṣiyuḥ /
saṃyogādeḥ iti kim ? cakratuḥ /
cakr̥uḥ /
pratiṣedhaviṣaye 'pi guṇo yathā syāt ity ayam ārambhaḥ /
vr̥ddhiviṣaye tu pūrvavipratiṣedhena vr̥ddhir eva+iṣyate /
sasvāra /
sasmāra /
liṭi ity eva, smr̥taḥ /
smr̥tavān /
saṃyogāder guṇavidhāne saṃyogopadhagrahaṇaṃ kr̥ñarthaṃ kartavyam /
sañcaskaratuḥ, sañcaskaruḥ iti /
atra hi pūrvaṃ dhātuḥ sādhanena yujyate paścād upasargeṇa ity atra darśane liti kr̥te, tadāśraye ca dvirvacane, paścād upasargayoge sati, aḍabhyāsavyavāye 'pi (*6,1.136) iti sut kriyate /
evaṃ ca kr̥tvā saṃskr̥ṣīṣṭa, upaskr̥ṣīṣṭa ity atra suṭo bahiraṅgalakṣaṇasya asiddhatvāt r̥taś ca saṃyogādeḥ iti iḍāgamo na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL