Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
srr--drr--pram hrasvo va
Previous
-
Next
Click here to hide the links to concordance
śr
̥̄
-
dr
̥̄
-
prā
ṃ
hrasvo
vā
||
PS
_
7
,
4
.
12
||
_____
START
JKv
_
7
,
4
.
12
:
śr̥
̄
dr̥
̄
pr̥
̄
ity
eteṣāṃ
aṅgānāṃ
liṭi
parato
vā
hrasvo
bhavati
/
śr̥
̄ -
viśaśratuḥ
,
viśaśruḥ
/
viśaśaratuḥ
,
viśaśaruḥ
/
dr̥
̄ -
vidadratuḥ
,
vidadruḥ
/
vidadaratuḥ
,
vidadaruḥ
/
pr̥
̄ -
nipapratuḥ
,
nipapruḥ
/
nipaparatuḥ
,
nipaparuḥ
/
hrasvavacanam
itvotvanivr̥ttyartham
/
kecid
etat
sūtraṃ
pratyācakṣate
/
śrā
pāke
,
drā
kutsāyāṃ
gatau
,
prā
pūraṇe
ity
eteṣām
anekārthā
dhātavaḥ
iti
śr̥
̄
dr̥
̄
prāmarthe
vartamānānāṃ
viśaśratuḥ
,
viśaśruḥ
,
vidadratuḥ
,
vidadruḥ
,
nipapratuḥ
,
nipapruḥ
ity
etāni
rūpāṇi
sādhayanti
/
tathā
ca
sati
kvasau
viśaśr̥vān
ity
etad
rūpaṃ
na
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
863
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL