Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
asanaya-udanya-dhanaya bubhuksa-pipasa-gardhesu
Previous
-
Next
Click here to hide the links to concordance
aśanāya
-
udanya
-
dhānāyā
bubhuk
ṣ
ā-
pipāsā
-
gardhe
ṣ
u
||
PS
_
7
,
4
.
34
||
_____
START
JKv
_
7
,
4
.
34
:
aśanāya
udanya
dhanāya
ity
etāni
nipātyante
bubhukṣā
pipāsā
gardha
ity
eteṣu
artheṣu
/
aśanāya
ity
aśanaśabdasya
ātvaṃ
kyaci
nipātyate
/
aśanāyati
iti
bhavati
bubhukṣā
cet
/
aśanīyati
ity
eva
anyatra
/
udanya
iti
vadakaśabdasya
udannādeśo
nipātyate
/
udanyati
iti
bhavati
pipāsā
cet
/
udakīyati
ity
eva
anyatra
/
dhanāya
iti
dhanaśabdasya
ātvaṃ
nipātyate
/
dhanāyati
iti
bhavati
gardhaḥ
cet
/
dhanīyati
ity
eva
anyatra
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL