Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
lupi yuktavad-vyaktivacane
Previous
-
Next
Click here to hide the links to concordance
lupi
yuktavad
-
vyaktivacane
||
PS
_
1
,
2
.
51
||
_____
START
JKv
_
1
,
2
.
51
:
lupi
iti
lup
-
sanñjñayā
luptasya
pratyayasya
artha
ucyate
/
tatra
lupi
yuktavad
-
vyaktivacane
bhavataḥ
/
yuktavat
iti
niṣṭhā
-
pratyayena
ktavatunā
prakr̥tyartha
ucyate
/
sa
hi
pratyaya
-
artham
ātmanā
yunakti
/
tasya
yuktavato
vyaktivacane
lub
-
arthe
vidhīyete
/
atha
vā
yuktaḥ
prakr̥ty
-
arthaḥ
pratyaya
-
arthena
sambaddhaḥ
,
tasminn
-
iva
vyaktivacane
lub
-
arthe
bhavataḥ
/
saptamy
-
arthe
vatiḥ
/
vyaktivacane
iti
ca
liṅga
-
saṅkhyayoḥ
pūrvācarya
-
nirdeśaḥ
,
tad
-
īyam
eva
+
idaṃ
sūtram
/
tathā
ca
asya
pratyākhyānaṃ
bhaviṣyate
,
tad
aśiṣyaṃ
sañjñā
-
pramāṇatvāt
(*
1
,
2
.
53
)
iti
/
vyaktiḥ
--
strī
-
pum
-
napuṃsakāni
/
vacanam
--
ekatva
-
dvitva
-
bahutvāni
/
pañcalāḥ
kṣatriyāḥ
puṃliṅgā
bahuvacana
-
viśayāḥ
/
teṣāṃ
nivāso
janapadaḥ
/
yathā
teṣu
kṣatriyeṣu
vyaktivacane
tadvajjanapade
bhavataḥ
/
pañcālāḥ
/
kuravaḥ
/
magadhāḥ
/
matsyāḥ
/
aṅgāḥ
/
vaṅgāḥ
/
sugmāḥ
/
puṇḍrāḥ
/
lupi
iti
kim
?
luki
mā
bhūt
/
[#
45
]
lavaṇaḥ
sūpaḥ
/
lavaṇā
yavāgūḥ
/
lavaṇaṃ
śākam
/
vyaktivacane
iti
kim
?
śirīṣāṇām
adūrabhavo
grāmaḥ
śirīṣāḥ
,
tasya
vanaṃ
śirīṣavanam
/
vibhāṣaa
-
oṣadhi
-
vanas
-
patibhyaḥ
(*
8
,
4
.
6
)
iti
ṇatvaṃ
na
bhavati
/
haritakyādiṣu
vyaktiḥ
/
harītakyāḥ
phalāni
harītakyaḥ
phalāni
/
khalatikādiṣu
vacanam
/
khalatikasya
parvatasya
adūrabhavāni
vanāni
khalatikaṃ
vanāni
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL