Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sudhita-vasudhita-nemadhita-dhiva-dhiīya ca || PS_7,4.45 ||


_____START JKv_7,4.45:

sudhita vasudhita nemadhita dhiṣva dhiṣīya ity etāni chandasi viṣaye nipātyante /
tatra sudhita vasudhita nemadhita iti suvasunemapūrvasya dadhāteḥ ktapratyaya ittvam iḍāgamo pratyayasya nipātyate /
garbhaṃ mātā sudhitam /
suhitam iti prāpte /
vasudhitam agnau juhoti /
vasuhitam iti prāpte /
nemadhitā bādhante /
nemahitā iti prāpte /
dhiṣva iti loṇmadhyamaikavacane dadhāteḥ ittvam iḍāgamo pratyayasya dvirvacanābhāvaś ca nipātyate /
dhiṣva stomam /
dhatsva iti prāpte /
dhiṣiya iti āśīrliṅi ātmanepadottamaikavacane dadhāteḥ ittvam, iḍāgamo pratyayasya nipātyate /
dhiṣīya /
dhāsīya iti prāpte //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL