Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
sudhita-vasudhita-nemadhita-dhisva-dhisiya ca
Previous
-
Next
Click here to hide the links to concordance
sudhita
-
vasudhita
-
nemadhita
-
dhi
ṣ
va-
dhi
ṣ
īya
ca
||
PS
_
7
,
4
.
45
||
_____
START
JKv
_
7
,
4
.
45
:
sudhita
vasudhita
nemadhita
dhiṣva
dhiṣīya
ity
etāni
chandasi
viṣaye
nipātyante
/
tatra
sudhita
vasudhita
nemadhita
iti
suvasunemapūrvasya
dadhāteḥ
ktapratyaya
ittvam
iḍāgamo
vā
pratyayasya
nipātyate
/
garbhaṃ
mātā
sudhitam
/
suhitam
iti
prāpte
/
vasudhitam
agnau
juhoti
/
vasuhitam
iti
prāpte
/
nemadhitā
bādhante
/
nemahitā
iti
prāpte
/
dhiṣva
iti
loṇmadhyamaikavacane
dadhāteḥ
ittvam
iḍāgamo
vā
pratyayasya
dvirvacanābhāvaś
ca
nipātyate
/
dhiṣva
stomam
/
dhatsva
iti
prāpte
/
dhiṣiya
iti
āśīrliṅi
ātmanepadottamaikavacane
dadhāteḥ
ittvam
,
iḍāgamo
vā
pratyayasya
nipātyate
/
dhiṣīya
/
dhāsīya
iti
prāpte
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL