Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
do dad ghoh
Previous
-
Next
Click here to hide the links to concordance
do
dad
gho
ḥ
||
PS
_
7
,
4
.
46
||
_____
START
JKv
_
7
,
4
.
46
:
dā
ity
etasya
ghusañjñakasya
dad
ity
ayam
ādeśo
bhavati
takārādau
kiti
pratyaya
parataḥ
/
dattaḥ
/
dattavān
/
dattiḥ
/
daḥ
iti
kim
?
dhītaḥ
/
dhītavān
/
dheṭaḥ
etad
rūpam
/
ghoḥ
iti
kim
?
dāp
lavane
-
dātaṃ
barhiḥ
/
daip
śodhane
-
avadātam
mukham
/
ayam
ādeśaḥ
thāntaḥ
iṣyate
/
evaṃ
hy
uktam
-
tānte
doṣo
dīrghatvaṃ
syād
dānte
doṣo
niṣṭhānatvam
/
dhānte
doṣo
dhatvaprāptisthānte
'
doṣastasmāt
thāntam
//
yadi
tu
dasti
iti
takārādau
dīrghatvaṃ
tadā
tānte
'
pi
adoṣaḥ
/
dāntadhāntayor
api
sannipātalakṣaṇo
vidhir
animittaṃ
tadvighātasya
iti
natvadhatve
na
bhaviṣyataḥ
iti
na
doṣaḥ
/
[#
869
]
avadattaṃ
vidattam
ca
pradattaṃ
cādikarmaṇi
/
sudattamanudattaṃ
ca
nidattam
iti
ceṣyate
//
aca
upasargāt
taḥ
(*
7
,
4
.
47
)
iti
prāpte
nipātyante
/
anupasargā
vā
ete
avādayaḥ
kriyāntaraviṣayā
veditavyāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL