Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aca upasargāt ta || PS_7,4.47 ||


_____START JKv_7,4.47:

ajantād upasargāduttarasya ity etasya ghusaṃjñakasya ta ity ayam ādeśo bhavati takārādau kiti /
prattam /
avattam /
nīttam /
parīttam /
acaḥ iti kim ? nirdattam /
durdattam /
upasargāt iti kim ? dadhi dattam /
madhu dattam /
ghoḥ ity eva, avadātam mukham /
upasargāt iti paccamīnirdeśād āder alaḥ prāpnoti ? tatra samādhimāhuḥ /
acaḥ ity etad dvirāvartayitavyam, tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, aparam api ṣaṣṭhyantaṃ sthāninirdeśartham ity ākārasya sthāne takāro bhavati /
dvitakāro saṃyogo 'yam ādiśyate, so 'nekāltvāt sarvasya bhaviṣyati /
apo bhi (*7,4.48) ity atra pañcamyantam acaḥ ity anuvartate /
tena pakāramātrasya bhavisyati /
dyater ittvād acasta ity etad bhavati vipratiṣedhena /
avattam /
prattaṃ juhoti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL