Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
aca upasargat tah
Previous
-
Next
Click here to hide the links to concordance
aca
upasargāt
ta
ḥ
||
PS
_
7
,
4
.
47
||
_____
START
JKv
_
7
,
4
.
47
:
ajantād
upasargāduttarasya
dā
ity
etasya
ghusaṃjñakasya
ta
ity
ayam
ādeśo
bhavati
takārādau
kiti
/
prattam
/
avattam
/
nīttam
/
parīttam
/
acaḥ
iti
kim
?
nirdattam
/
durdattam
/
upasargāt
iti
kim
?
dadhi
dattam
/
madhu
dattam
/
ghoḥ
ity
eva
,
avadātam
mukham
/
upasargāt
iti
paccamīnirdeśād
āder
alaḥ
prāpnoti
?
tatra
samādhimāhuḥ
/
acaḥ
ity
etad
dvirāvartayitavyam
,
tatra
ekaṃ
paccamyantaṃ
upasargaviśeṣaṇārtham
,
aparam
api
ṣaṣṭhyantaṃ
sthāninirdeśartham
ity
ākārasya
sthāne
takāro
bhavati
/
dvitakāro
vā
saṃyogo
'
yam
ādiśyate
,
so
'
nekāltvāt
sarvasya
bhaviṣyati
/
apo
bhi
(*
7
,
4
.
48
)
ity
atra
pañcamyantam
acaḥ
ity
anuvartate
/
tena
pakāramātrasya
bhavisyati
/
dyater
ittvād
acasta
ity
etad
bhavati
vipratiṣedhena
/
avattam
/
prattaṃ
juhoti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL