Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
sani mi-ma-ghu-rabha-labha-saka-pata-padam aca is
Previous
-
Next
Click here to hide the links to concordance
sani
mī
-
mā
-
ghu
-
rabha
-
labha
-
śaka
-
pata
-
padām
aca
is
||
PS
_
7
,
4
.
54
||
_____
START
JKv
_
7
,
4
.
54
:
sani
pratyaye
sakārādau
parataḥ
mī
mā
ghu
rabha
labha
śaka
pata
pada
ity
eteṣām
aṅgānām
acaḥ
sthāne
is
ity
ayam
ādeśo
bhavati
/
mī
iti
mīnātiminotyoḥ
dvayor
api
grahaṇam
iṣyate
/
mitsati
/
pramitsati
/
mā
iti
gāmādāgrahaṇeṣu
aviśeṣaḥ
/
mitsate
/
apamitsate
/
ghu
-
ditsati
/
dhitsati
/
rabha
-
āripsate
/
labha
-
ālipsate
/
śaka
-
śikṣati
/
pat
-
pitsati
/
pada
-
prapitsate
/
sani
iti
kim
?
dāsyati
/
si
ity
eva
,
pipatiṣati
/
tanipatidaridrāṇām
upasaṅkhyānam
iti
pateḥ
iḍāgamavikalpaḥ
/
sani
rādho
hiṃsāyām
aca
is
vaktavyaḥ
/
pratiritsati
/
hiṃsāyām
iti
kim
?
ārirātsati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
871
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL