Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
atra lopo 'bhyasasya
Previous
-
Next
Click here to hide the links to concordance
atra
lopo
'
bhyāsasya
||
PS
_
7
,
4
.
58
||
_____
START
JKv
_
7
,
4
.
58
:
yad
etat
prakrāntaṃ
sani
mīmā
ity
ādi
muco
'
karmakasya
iti
yāvat
,
atra
abhyāsalopo
bhavati
/
tathaiva
udāhr̥tam
/
abhyāsasya
ity
etac
ca
achikr̥taṃ
veditavyam
ā
adhyāyaparisamāpteḥ
/
ita
uttaraṃ
yad
vakṣyāmaḥ
abhyāsasya
ity
evaṃ
tad
veditavyam
/
vakṣyati
,
hrasvaḥ
(*
7
,
4
.
59
) -
ḍuḍhaukiṣate
/
tutraukiṣate
/
sani
mīmādhurabhalabhaśakapatapadāmaca
is
,
abhyāsalopaś
ca
,
ity
evam
siddhe
yad
atragrahanam
iha
akriyate
,
tad
viṣayāvadhāraṇārtham
,
atraiva
abhyāsalopo
bhavati
,
sanvadbhāvaviṣaye
na
bhavati
/
amīmapat
/
adīdapat
/
sanvallaghuni
caṅpare
'
naglope
(*
7
,
4
.
93
)
iti
sanvadbhāvāt
prāpnoti
/
sarvasya
abhyāsasya
ayaṃ
lopaḥ
iṣyate
,
tadartham
eva
kecit
atragrahaṇaṃ
varṇayanti
/
nānarthake
'
lo
'
ntyavidhiḥ
ity
apare
sarvasya
kurvanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL