Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

atra lopo 'bhyāsasya || PS_7,4.58 ||


_____START JKv_7,4.58:

yad etat prakrāntaṃ sani mīmā ity ādi muco 'karmakasya iti yāvat, atra abhyāsalopo bhavati /
tathaiva udāhr̥tam /
abhyāsasya ity etac ca achikr̥taṃ veditavyam ā adhyāyaparisamāpteḥ /
ita uttaraṃ yad vakṣyāmaḥ abhyāsasya ity evaṃ tad veditavyam /
vakṣyati, hrasvaḥ (*7,4.59) - ḍuḍhaukiṣate /
tutraukiṣate /
sani mīmādhurabhalabhaśakapatapadāmaca is, abhyāsalopaś ca, ity evam siddhe yad atragrahanam iha akriyate, tad viṣayāvadhāraṇārtham, atraiva abhyāsalopo bhavati, sanvadbhāvaviṣaye na bhavati /
amīmapat /
adīdapat /
sanvallaghuni caṅpare 'naglope (*7,4.93) iti sanvadbhāvāt prāpnoti /
sarvasya abhyāsasya ayaṃ lopaḥ iṣyate, tadartham eva kecit atragrahaṇaṃ varṇayanti /
nānarthake 'lo 'ntyavidhiḥ ity apare sarvasya kurvanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL