Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

halādi śea || PS_7,4.60 ||


_____START JKv_7,4.60:

abhyāsasya halādiḥ śiṣyate, anādir lupyate /
jaglau /
mamlau /
papāca /
papāṭha /
āṭa, āṭatuḥ, āṭuḥ /
ādiśeṣanimitto 'yam anāder lopo vidhīyate, tatra abhyāsajāteḥ āśrayaṇāt kvacid api vartamāno halādiḥ anadeḥ sarvatra nivr̥ttiṃ karoti /
apare tu bruvate, śeṣaśabdo 'yaṃ nivr̥ttyā viśiṣṭam avasthānam āha /
tadavasthānam uktito yady api pradhānam, avidheyatvāt tu tadapradhānam /
nivr̥ttir eva tu vidheyatvāt pradhānam /
tatra ayam artho 'sya jāyate, abhyāsasya anāder halo nivr̥ttiḥ bhavati iti /
kim iti āder avidheyāṃ satīm anivr̥ttim apekṣiṣyate iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL