Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
haladih sesah
Previous
-
Next
Click here to hide the links to concordance
halādi
ḥ
śe
ṣ
a
ḥ
||
PS
_
7
,
4
.
60
||
_____
START
JKv
_
7
,
4
.
60
:
abhyāsasya
halādiḥ
śiṣyate
,
anādir
lupyate
/
jaglau
/
mamlau
/
papāca
/
papāṭha
/
āṭa
,
āṭatuḥ
,
āṭuḥ
/
ādiśeṣanimitto
'
yam
anāder
lopo
vidhīyate
,
tatra
abhyāsajāteḥ
āśrayaṇāt
kvacid
api
vartamāno
halādiḥ
anadeḥ
sarvatra
nivr̥ttiṃ
karoti
/
apare
tu
bruvate
,
śeṣaśabdo
'
yaṃ
nivr̥ttyā
viśiṣṭam
avasthānam
āha
/
tadavasthānam
uktito
yady
api
pradhānam
,
avidheyatvāt
tu
tadapradhānam
/
nivr̥ttir
eva
tu
vidheyatvāt
pradhānam
/
tatra
ayam
artho
'
sya
jāyate
,
abhyāsasya
anāder
halo
nivr̥ttiḥ
bhavati
iti
/
sā
kim
iti
āder
avidheyāṃ
satīm
anivr̥ttim
apekṣiṣyate
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL