Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
iti ca
Previous
-
Next
Click here to hide the links to concordance
iti
ca
||
PS
_
7
,
4
.
65
||
_____
START
JKv
_
7
,
4
.
65
:
dādharti
dardharti
dardharṣi
bobhūtu
tetikate
alarṣi
āpanīphaṇat
saṃsaniṣyadat
karikrat
kanikradat
bharibhrat
davidhvataḥ
davidyutat
taritrataḥ
sarisr̥patam
varīvr̥jat
marmr̥jya
āganīganti
ity
etāni
aṣṭādaśa
chandasi
viṣaye
nipātyante
/
dādharti
dardharti
dardharṣi
iti
dhārayateḥ
,
dhr̥ṅo
vā
ślau
yaṅluki
vā
abhyāsasya
dīrghatvaṃ
ṇilopaś
ca
/
dādharti
/
evaṃ
dardharti
/
ślau
ruk
abhyāsasya
nipātyate
/
tathā
dardharṣi
iti
/
atra
ca
yallakṣaṇena
anupapannaṃ
tat
sarvaṃ
nipātanāt
siddham
/
bobhūtu
iti
bhavateḥ
yaṅlugantasya
loṭi
guṇābhāvo
nipātyate
/
naitad
asti
prayojanam
,
atra
bhūsuvostiṅi
(*
7
,
3
.
88
)
iti
guṇābhāvaḥ
siddhaḥ
?
jñāpanārthaṃ
tarhi
nipātanam
etat
/
jñāpayati
,
anyatra
yaṅlugantasya
guṇapratiṣedho
na
bhavati
iti
/
bobhoti
,
bobhavīti
/
tetikte
-
tijeḥ
yaṅlugantasya
ātmanepadaṃ
nipātyate
/
yaṅo
ṅittvāt
pratyayalakṣaṇena
ātmanepadaṃ
siddham
eva
?
jñāpanārthaṃ
tu
ātmanepadanipātanam
,
anyatra
yaṅlugantād
ātmanepadaṃ
na
bhavati
/
alarṣi
iti
-
iyarteḥ
laṭi
sipi
abhyāsasya
halādiḥ
śeṣāpavādo
rephasya
latvaṃ
nipātyate
/
sipā
nirdeśo
'
tantram
,
tipyapi
dr̥śyate
alarti
dakṣaḥ
/
āpanīphaṇat
iti
-
phaṇater
āṅpūrvasya
yaṅlugantasya
śatari
abhyāsasya
nīk
nipātyate
/
saṃsaniṣyadat
iti
-
syandeḥ
saṃpūrvasya
yaṅluk
,
śataryeva
abhyāsasya
nik
,
dhātusakārasya
ṣatvaṃ
nipātyate
/
na
cāsya
sampūrvatā
tantram
,
anyatra
api
hi
dr̥śyate
,
āsaniṣyadat
iti
/
karikrat
iti
-
karoteḥ
yaṅlugantasya
śatari
cutvabhyāvaḥ
,
abhyāsakakārasya
rigāgamo
nipātyate
/
kanikradat
iti
-
krandeḥ
luṅi
cleḥ
aṅādeśaḥ
,
dvirvacanam
abhyāsasya
,
cutvābhāvaḥ
,
nigāgamaś
ca
nipātyate
/
tathā
cāsya
hi
vivaraṇaṃ
kr̥tam
/
akrandīt
iti
bhāṣāyām
/
bharibhrat
iti
-
bibharteḥ
yaṅlugantasya
śatari
bhr̥ñām
it
(*
7
,
4
.
76
)
iti
itvābhāvo
jaśtvābhāvo
'
bhyāsasya
rigāgamaḥ
nipātyate
/
davidhvataḥ
iti
-
dhvarateḥ
yaṅlugantasya
śatari
jasi
rūpam
etat
/
atra
abhyāsasya
vigāgamaḥ
r̥kāralopaś
ca
nipātyate
/
davidhvato
raśmayaḥ
sūryasya
/
[#
874
]
davidyutat
iti
-
dyuteḥ
yaṅlugantasya
śatari
abhyāsasya
amprasāraṇābhāvaḥ
attvam
,
vigāgamaś
ca
nipātyate
/
taritrataḥ
iti
-
tarateḥ
śatari
ślau
ṣaṣṭhyekavacane
abhyāsasya
rigāgamaḥ
nipātyate
/
sarīsr̥patam
iti
-
sr̥peḥ
śatari
ślau
dvitīyaikavacane
abhyāsasya
rīgāgamaḥ
nipātyate
/
varīvr̥jat
iti
-
vr̥jeḥ
śatari
ślau
rīgāgamaḥ
nipātyate
abhyāsasya
/
marmr̥jya
iti
-
mr̥jeḥ
liṭi
ṇali
abhyāsasya
rugāgamaḥ
dhātoś
ca
yugāgamo
nipātyate
/
tato
mr̥jer
vr̥ddhiḥ
(*
7
,
2
.
114
)
na
bhavati
,
alaghūpadhatvāt
/
laghūpadhaguṇe
prāpte
vr̥ddhir
ārabhyate
/
āganīganti
iti
-
āṅpūrvasya
gamerlati
ślau
abhyāsasya
cutvābhāvaḥ
nīgāgamaś
ca
nipātyate
/
vakṣyantī
vedāganīganti
karṇam
/
itikaraṇam
evaṃ
prakāraṇām
anyeṣām
apy
upasaṅgrahārtham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL