Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

iti ca || PS_7,4.65 ||


_____START JKv_7,4.65:

dādharti dardharti dardharṣi bobhūtu tetikate alarṣi āpanīphaṇat saṃsaniṣyadat karikrat kanikradat bharibhrat davidhvataḥ davidyutat taritrataḥ sarisr̥patam varīvr̥jat marmr̥jya āganīganti ity etāni aṣṭādaśa chandasi viṣaye nipātyante /
dādharti dardharti dardharṣi iti dhārayateḥ, dhr̥ṅo ślau yaṅluki abhyāsasya dīrghatvaṃ ṇilopaś ca /
dādharti /
evaṃ dardharti /
ślau ruk abhyāsasya nipātyate /
tathā dardharṣi iti /
atra ca yallakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /
bobhūtu iti bhavateḥ yaṅlugantasya loṭi guṇābhāvo nipātyate /
naitad asti prayojanam, atra bhūsuvostiṅi (*7,3.88) iti guṇābhāvaḥ siddhaḥ ? jñāpanārthaṃ tarhi nipātanam etat /
jñāpayati, anyatra yaṅlugantasya guṇapratiṣedho na bhavati iti /
bobhoti, bobhavīti /
tetikte - tijeḥ yaṅlugantasya ātmanepadaṃ nipātyate /
yaṅo ṅittvāt pratyayalakṣaṇena ātmanepadaṃ siddham eva ? jñāpanārthaṃ tu ātmanepadanipātanam, anyatra yaṅlugantād ātmanepadaṃ na bhavati /
alarṣi iti - iyarteḥ laṭi sipi abhyāsasya halādiḥ śeṣāpavādo rephasya latvaṃ nipātyate /
sipā nirdeśo 'tantram, tipyapi dr̥śyate alarti dakṣaḥ /
āpanīphaṇat iti - phaṇater āṅpūrvasya yaṅlugantasya śatari abhyāsasya nīk nipātyate /
saṃsaniṣyadat iti - syandeḥ saṃpūrvasya yaṅluk, śataryeva abhyāsasya nik, dhātusakārasya ṣatvaṃ nipātyate /
na cāsya sampūrvatā tantram, anyatra api hi dr̥śyate, āsaniṣyadat iti /
karikrat iti - karoteḥ yaṅlugantasya śatari cutvabhyāvaḥ, abhyāsakakārasya rigāgamo nipātyate /
kanikradat iti - krandeḥ luṅi cleḥ aṅādeśaḥ, dvirvacanam abhyāsasya, cutvābhāvaḥ, nigāgamaś ca nipātyate /
tathā cāsya hi vivaraṇaṃ kr̥tam /
akrandīt iti bhāṣāyām /
bharibhrat iti - bibharteḥ yaṅlugantasya śatari bhr̥ñām it (*7,4.76) iti itvābhāvo jaśtvābhāvo 'bhyāsasya rigāgamaḥ nipātyate /
davidhvataḥ iti - dhvarateḥ yaṅlugantasya śatari jasi rūpam etat /
atra abhyāsasya vigāgamaḥ r̥kāralopaś ca nipātyate /
davidhvato raśmayaḥ sūryasya /

[#874]

davidyutat iti - dyuteḥ yaṅlugantasya śatari abhyāsasya amprasāraṇābhāvaḥ attvam, vigāgamaś ca nipātyate /
taritrataḥ iti - tarateḥ śatari ślau ṣaṣṭhyekavacane abhyāsasya rigāgamaḥ nipātyate /
sarīsr̥patam iti - sr̥peḥ śatari ślau dvitīyaikavacane abhyāsasya rīgāgamaḥ nipātyate /
varīvr̥jat iti - vr̥jeḥ śatari ślau rīgāgamaḥ nipātyate abhyāsasya /
marmr̥jya iti - mr̥jeḥ liṭi ṇali abhyāsasya rugāgamaḥ dhātoś ca yugāgamo nipātyate /
tato mr̥jer vr̥ddhiḥ (*7,2.114) na bhavati, alaghūpadhatvāt /
laghūpadhaguṇe prāpte vr̥ddhir ārabhyate /
āganīganti iti - āṅpūrvasya gamerlati ślau abhyāsasya cutvābhāvaḥ nīgāgamaś ca nipātyate /
vakṣyantī vedāganīganti karṇam /
itikaraṇam evaṃ prakāraṇām anyeṣām apy upasaṅgrahārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL