Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
visesananam ca ajateh
Previous
-
Next
Click here to hide the links to concordance
viśe
ṣ
a
ṇ
ānā
ṃ
ca
ajāte
ḥ
||
PS
_
1
,
2
.
52
||
_____
START
JKv
_
1
,
2
.
52
:
lupi
iti
vartate
/
lub
-
arthasya
yāni
viśeṣaṇāni
teṣām
api
ca
yuktavad
vyakti
-
vacane
bhavataḥ
jātiṃ
varjayitvā
/
pañcālāḥ
ramaṇīyāḥ
,
bahvannāḥ
,
bahukṣīraghr̥tāḥ
,
bahumālyaphalāḥ
/
godau
ramaṇīyau
,
bahvannau
,
bahukṣīraghr̥tau
,
bahumālyaphalau
/
ajāteḥ
iti
kim
?
pañcālāḥ
janapadaḥ
/
godau
grāmaḥ
/
jāty
-
arthasya
cāyaṃ
yuktavadbhāva
-
pratiṣedhaḥ
/
tena
jāt
-
idvāreṇa
yāni
viśeṣaṇāni
teṣām
api
yuktavadbhāvo
na
bhavati
/
pañcālāḥ
janapado
ramaṇīyo
,
bahvannaḥ
/
godau
grāmo
ramaṇīyo
,
bahvannaḥ
iti
/
manuṣyalupi
pratiṣedho
vaktavyaḥ
/
cañcā
abhirūpaḥ
/
vardhrikā
darśanīyaṃ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL