Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
oh pu-yan-jy-apare
Previous
-
Next
Click here to hide the links to concordance
o
ḥ
pu
-
ya
ṇ
-
jy
-
apare
||
PS
_
7
,
4
.
80
||
_____
START
JKv
_
7
,
4
.
80
:
sani
iti
vartate
,
it
iti
ca
/
uvarṇāntābhyāsasya
pavarge
yaṇi
jakāre
ca
avarṇapare
parataḥ
ikārādeśo
bhavati
sani
pratyaye
parataḥ
/
pavarge
apare
-
pipaviṣate
/
pipāvayiṣati
/
bibhāvayiṣati
/
yaṇyapare
-
yiyaviṣati
/
yiyāvayiṣati
/
rirāvayiṣati
/
lilāvayiṣati
/
[#
877
]
jyapare
-
ju
iti
sautro
'
yaṃ
dhātuḥ
/
jijāvayiṣati
/
etad
eva
puyaṇjyapare
iti
vacanaṃ
jñāpakam
,
advirvacananimitte
'
pi
ṇau
sthānivad
bhavati
iti
/
oḥ
iti
kim
?
pāpacyateḥ
san
-
pāpaciṣate
/
puyaṇji
iti
kim
?
avatutāvayiṣati
/
juhāvayiṣati
/
apare
/
iti
kim
?
bubhūṣati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL