Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
dirgho 'kitah
Previous
-
Next
Click here to hide the links to concordance
dīrgho
'
kita
ḥ
||
PS
_
7
,
4
.
83
||
_____
START
JKv
_
7
,
4
.
83
:
akito
'
bhyāsasya
dīrgho
bhavati
yagi
yaṅluki
ca
/
pāpacyate
/
pāpacīti
/
yāyjyate
/
yāyajīti
/
akitaḥ
iti
kim
?
yaṃyamyate
/
yaṃyamīti
/
raṃramyate
/
raṃramīti
/
nanu
cātra
apavādatvān
nuki
kr̥te
abhyāsasya
anajantatvād
eva
dīrghatvaṃ
na
bhaviṣyati
?
evaṃ
tarhi
akitaḥ
ity
anena
etaj
jñāpyate
,
abhyāsavikāreṣv
apavādā
na
+
utsargān
vidhīn
bādhante
iti
/
kim
etasya
jñāpane
prayojanam
?
ḍoḍhaukyate
ity
atra
dīrgho
'
kitaḥ
ity
anena
sandhyakṣarahrasvo
na
bādhyate
,
acīkarat
ity
atra
dīrgho
laghoḥ
(*
7
,
4
.
94
)
ity
anena
sanvaditvaṃ
na
bādhyate
,
mānprabhr̥tīnāṃ
dīrgheṇa
sanītvaṃ
na
bādhyate
-
mīmāṃsate
,
ī
ca
gaṇaḥ
(*
7
,
4
.
97
)
itītvena
halādiśeṣo
na
bādhyate
-
ajīgaṇat
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL