Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dīrgho 'kita || PS_7,4.83 ||


_____START JKv_7,4.83:

akito 'bhyāsasya dīrgho bhavati yagi yaṅluki ca /
pāpacyate /
pāpacīti /
yāyjyate /
yāyajīti /
akitaḥ iti kim ? yaṃyamyate /
yaṃyamīti /
raṃramyate /
raṃramīti /
nanu cātra apavādatvān nuki kr̥te abhyāsasya anajantatvād eva dīrghatvaṃ na bhaviṣyati ? evaṃ tarhi akitaḥ ity anena etaj jñāpyate, abhyāsavikāreṣv apavādā na+utsargān vidhīn bādhante iti /
kim etasya jñāpane prayojanam ? ḍoḍhaukyate ity atra dīrgho 'kitaḥ ity anena sandhyakṣarahrasvo na bādhyate, acīkarat ity atra dīrgho laghoḥ (*7,4.94) ity anena sanvaditvaṃ na bādhyate, mānprabhr̥tīnāṃ dīrgheṇa sanītvaṃ na bādhyate - mīmāṃsate, ī ca gaṇaḥ (*7,4.97) itītvena halādiśeṣo na bādhyate - ajīgaṇat //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL