Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
nug ato 'nunasikantasya
Previous
-
Next
Click here to hide the links to concordance
nug
ato
'
nunāsikāntasya
||
PS
_
7
,
4
.
85
||
_____
START
JKv
_
7
,
4
.
85
:
anunāsikāntasya
aṅgasya
yo
'
bhyāsaḥ
tasya
akārāntasya
nugāgamo
bhavati
yaṅyaṅlukoḥ
parataḥ
/
tantanyate
/
tantanīti
/
jaṅgamyate
/
jaṅgamīti
/
yaṃyamyate
/
yaṃyamīti
/
raṃramyate
/
raṃramīti
/
nuk
ity
etad
anusvāropalakṣaṇārthaṃ
draṣṭavyam
/
sthāninā
hi
ādeśo
lakṣyate
/
tena
yaṃyamyate
ity
evam
ādau
ajhalparatve
'
pi
anusvāro
bhavati
/
padāntavacceti
vaktavyam
/
vā
padāntasya
(*
8
,
4
.
59
)
iti
parasavarnavikalpo
yathā
syāt
iti
/
ataḥ
iti
kim
?
tetimyate
/
taparakaraṇaṃ
tu
bhūtapūrvasya
api
dīrghasya
nivr̥ttyartham
,
bābhamyate
/
anunāsikāntasya
iti
kim
?
pāpacyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL