Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nug ato 'nunāsikāntasya || PS_7,4.85 ||


_____START JKv_7,4.85:

anunāsikāntasya aṅgasya yo 'bhyāsaḥ tasya akārāntasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ /
tantanyate /
tantanīti /
jaṅgamyate /
jaṅgamīti /
yaṃyamyate /
yaṃyamīti /
raṃramyate /
raṃramīti /
nuk ity etad anusvāropalakṣaṇārthaṃ draṣṭavyam /
sthāninā hi ādeśo lakṣyate /
tena yaṃyamyate ity evam ādau ajhalparatve 'pi anusvāro bhavati /
padāntavacceti vaktavyam /
padāntasya (*8,4.59) iti parasavarnavikalpo yathā syāt iti /
ataḥ iti kim ? tetimyate /
taparakaraṇaṃ tu bhūtapūrvasya api dīrghasya nivr̥ttyartham, bābhamyate /
anunāsikāntasya iti kim ? pāpacyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL