Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
sanval laghuni canpare 'nag lope
Previous
-
Next
Click here to hide the links to concordance
sanval
laghuni
ca
ṅ
pare '
nag
lope
||
PS
_
7
,
4
.
93
||
_____
START
JKv
_
7
,
4
.
93
:
laghuni
dhātvakṣare
parato
yo
'
bhyāsaḥ
tasya
caṅpare
ṇau
parataḥ
sanīva
kāryaṃ
bhavati
anaglope
/
sanyataḥ
(*
7
,
4
.
79
)
ity
uktam
,
caṅpare
'
pi
tathā
/
[#
880
]
acīkarat
/
apīpacat
/
oḥ
puyaṇjyapare
(*
7
,
4
.
80
)
ity
uktam
,
caṅpare
'
pi
tathā
/
apīpavat
/
alīlavat
/
ajījavat
/
sravatiśr̥ṇotidravatipravatiplavaticyavatīnāṃ
vā
(*
7
,
4
.
81
)
ity
uktam
,
caṅpare
'
pi
tathā
/
asisravat
,
asusravat
/
aśiśravat
,
aśuśravat
/
adidravat
,
adudravat
/
apipravat
,
apupravat
/
apiplavat
,
apuplavat
/
acicyavat
,
acucyavat
/
lughuni
iti
kim
?
atatakṣat
/
ararakṣat
/
jāgarayateḥ
ajajāgarat
/
atra
kecid
gaśabdam
labhumāśritya
sanbadbhāvam
icchanti
,
sarvatraiva
laghorānantaryam
abhyāsena
na
asti
iti
vyavadhāne
'
pi
vacanaprāmāṇyād
bhavitavyam
,
tad
asat
/
yena
na
avyavadhānaṃ
tena
vyavahite
'
pi
vacanaprāmāṇyāt
ity
ekena
vyavadhānam
āśrīyate
,
na
punar
anekena
/
yady
evam
,
katham
acikṣaṇat
iti
?
ācāryapravr̥ttir
jñāpayati
bhavaty
evaṃ
jātīyakānām
ittvam
iti
/
yad
ayaṃ
tad
bādhanārthaṃ
samratyādīnām
atvam
vidadhāti
/
caṅpare
iti
kim
?
ahaṃ
papaca
/
paragrahaṇaṃ
kim
?
caṅi
eva
kevale
mā
bhūt
,
acakamata
/
anaglope
iti
kim
?
acakathat
/
dr̥ṣadamākhyātavān
adadr̥ṣat
/
vāditavantaṃ
prayojitavān
avīvadat
ity
atra
yo
'
sau
ṇau
ṇerlopo
nāsāvaglopa
ity
āśrīyate
/
kiṃ
kāraṇam
?
caṅpare
iti
ṇijāter
nimittatvena
ākṣepāt
,
tato
'
nyasya
ako
lopaḥ
parigr̥hyate
/
mīmādīnām
atra
grahaṇāt
sanvadbhāvena
abhyāsalopo
na
bhavati
ity
uktam
/
kiṃ
ca
sanvat
iti
sanāśrayaṃ
kāryamatidiśyate
,
na
ca
lopaḥ
sanam
eva
apekṣate
,
kiṃ
tarhi
,
isbhāvādyapi
/
tadabhāvāt
amīmapat
ity
ādau
abhyāsalopo
na
bhaviṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL