Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sanval laghuni capare 'nag lope || PS_7,4.93 ||


_____START JKv_7,4.93:

laghuni dhātvakṣare parato yo 'bhyāsaḥ tasya caṅpare ṇau parataḥ sanīva kāryaṃ bhavati anaglope /
sanyataḥ (*7,4.79) ity uktam, caṅpare 'pi tathā /

[#880]

acīkarat /
apīpacat /
oḥ puyaṇjyapare (*7,4.80) ity uktam, caṅpare 'pi tathā /
apīpavat /
alīlavat /
ajījavat /
sravatiśr̥ṇotidravatipravatiplavaticyavatīnāṃ (*7,4.81) ity uktam, caṅpare 'pi tathā /
asisravat, asusravat /
aśiśravat, aśuśravat /
adidravat, adudravat /
apipravat, apupravat /
apiplavat, apuplavat /
acicyavat, acucyavat /
lughuni iti kim ? atatakṣat /
ararakṣat /
jāgarayateḥ ajajāgarat /
atra kecid gaśabdam labhumāśritya sanbadbhāvam icchanti, sarvatraiva laghorānantaryam abhyāsena na asti iti vyavadhāne 'pi vacanaprāmāṇyād bhavitavyam, tad asat /
yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity ekena vyavadhānam āśrīyate, na punar anekena /
yady evam, katham acikṣaṇat iti ? ācāryapravr̥ttir jñāpayati bhavaty evaṃ jātīyakānām ittvam iti /
yad ayaṃ tad bādhanārthaṃ samratyādīnām atvam vidadhāti /
caṅpare iti kim ? ahaṃ papaca /
paragrahaṇaṃ kim ? caṅi eva kevale bhūt, acakamata /
anaglope iti kim ? acakathat /
dr̥ṣadamākhyātavān adadr̥ṣat /
vāditavantaṃ prayojitavān avīvadat ity atra yo 'sau ṇau ṇerlopo nāsāvaglopa ity āśrīyate /
kiṃ kāraṇam ? caṅpare iti ṇijāter nimittatvena ākṣepāt, tato 'nyasya ako lopaḥ parigr̥hyate /
mīmādīnām atra grahaṇāt sanvadbhāvena abhyāsalopo na bhavati ity uktam /
kiṃ ca sanvat iti sanāśrayaṃ kāryamatidiśyate, na ca lopaḥ sanam eva apekṣate, kiṃ tarhi, isbhāvādyapi /
tadabhāvāt amīmapat ity ādau abhyāsalopo na bhaviṣyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL