Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
sarvasya dve
Previous
-
Next
Click here to hide the links to concordance
sarvasya
dve
||
PS
_
8
,
1
.
1
||
_____
START
JKv
_
8
,
1
.
1
:
sarvasya
iti
ca
dve
iti
ca
+
etad
adhikr̥taṃ
veditavyam
/
ita
uttaraṃ
yad
vakṣyāmaḥ
padasya
(*
8
,
1
.
16
)
ity
ataḥ
prāk
,
sarvasya
dve
bhavataḥ
ity
evaṃ
tad
veditavyam
/
vakṣyati
-
nityavīpsayoḥ
(*
8
,
1
.
4
)
iti
,
tatra
sarvasya
sthāne
dve
bhavataḥ
/
ke
dve
bhavataḥ
?
ye
śabdataś
ca
arthataś
ca
ubhayathāntaratame
/
ekasya
pacatiśabdasya
dvau
pacatiśabdau
havataḥ
/
pacati
pacati
/
grāmo
grāmo
ramaṇīyaḥ
/
yadā
tu
dviḥ
prayogo
dvirvacanam
tadā
sa
eva
pacatiśabdo
dvirāvartate
,
tasya
dve
āvr̥ttī
bhavataḥ
/
sarvasya
iti
kim
?
vispaṣṭārtham
/
atha
padasya
ity
eva
kasmān
na
+
ucyate
?
na
+
evaṃ
śakyam
,
iha
hi
na
syāt
prapacati
prapacati
iti
/
iha
drogdhā
,
droḍhā
iti
ghatvaḍhatvayoḥ
asiddhatvād
akr̥tayor
eva
tayor
dvivacanaṃ
prāpnoti
,
tatra
paścād
vikalpe
satyaniṣtam
api
syāt
drogdhā
droḍhā
,
droḍhā
drogdhā
iti
/
tasmād
vaktavyam
etat
pūrvatra
asiddhīyam
advirvacane
iti
/
sarvasya
ity
etad
eva
vā
kr̥taṃ
sarvakāryapratipattyarthaṃ
draṣṭavyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL